Ad Code

ALERT:

6/recent/ticker-posts

पाठ्यक्रमः (नवमी)

 वार्षिक परीक्षणाय पाठ्यक्रमः

कक्षा- नवमी

विषयः संस्कृत



 ------------------------------------------------------------------------------------

वार्षिकमूल्याङ्कनाय निर्मित प्रश्नपत्रे चत्वारः खण्डाः भविष्यन्ति-

'' खण्डः - अपठित-अवबोधनम् (10 अङ्काः)
ख’ खण्डः - रचनात्मक-कार्यम् (15 अङ्काः)
'
' खण्डः - अनुप्रयुक्त-व्याकरणम् (25 अङ्काः)
'
' खण्डः - पठित-अवबोधनम् (30 अङ्काः)

खण्डानुसार विषयाः मूल्यभारः च

खण्डः

विषयाः

प्रश्नप्रकाराः

मूल्यभारः

क’

अपठित - अवबोधनम्

1.

एकः गद्यांश
80-100
शब्दपरिमितः

अति-लघूत्तरात्मकाः
पूर्णवाक्यात्मकाः
बहु-विल्कपात्मकाः
(
भाषिककार्यम्)

10

 

 

पूर्णभारः

10

''

रचनात्मक - कार्यम्

2.

औपचारिकम् अथवा अनौपचारिकं पत्रम्
(
मञ्जूषायाः सहायता पूर्ण पत्रं लेखनीयम्)

निबन्धात्मकः

5

3.

चित्रवर्णनम् अथवा अनुच्छेदलेखनम्

निबन्धात्मकः

5

4.

हिन्दी/आङ्ग्लभाषया संस्कृतेन अनुवादः

पूर्णवाक्यात्मकाः

5

 

 

पूर्णभारः

15

''

अनुप्रयुक्त - व्याकरणम्

5.

सन्धिः

लघुत्तरात्मकाः

4

6.

शब्दरूपाणि

बहुविल्कपात्मकाः

4

7.

धातुरूपाणि

बहुविल्कपात्मकाः

4

8.

कारक-उपपदविभक्तियः

बहुविल्कपात्मकाः

4

9.

प्रत्ययाः

बहुविल्कपात्मकाः

4

10.

सङ्ख्याः

लघुत्तरात्मकाः

3

11.

उपसर्गाः

लघुत्तरात्मकाः

2

 

 

पूर्णभारः

25

''

पठित - अवबोधनम्

12.

गद्यांशः

अति-लघुत्तरात्मका
पूर्णवाक्यात्मकाः
लघूत्तरात्मकाः
(
भाषिककार्यम्)

5

13.

पद्यांशः

अति-लघुत्तरात्मकाः
पूर्णवाक्यात्मकाः
लघूत्तरात्मकाः
(
भाषिककार्यम्)

5

14.

नाट्यांशः

अति-लघुत्तरात्मकौ
पूर्णवाक्यात्मकः
लघूत्तरात्मकाः
(
भाषिककार्यम्)

5

15.

प्रश्ननिर्माणम्

पूर्णवाक्यात्मकाः

4

16.

अन्वयः अथवा भावार्थः

पूर्णवाक्यात्मकाः

4

17.

घटनाक्रमानुसारं वाक्यलेखनम्

पूर्णवाक्यात्मकाः

4

18.

पर्यायमेलनम्/विशेष्य-विशेषण-मेलनम्

लघूत्तरात्मकाः

3

 

 

पूर्णभारः

30

सम्पूर्णभारः

80 अङ्काः

Examination Structure 2020-21

Type of Question

No. of Question

No. of Division

Mark per Question

Total Marks

MCQ 1 Marks

3+4+4+4+4=19

5

1

17

VSA ½ Mark

2+2+2=6

3

½

6

VSA 1 Mark

2=2

1

1

2

LA ½ Mark
(Fill in the Blanks)

10+4+4=18

3

½

9

LA ½ Mark

8=8

1

½

4

LA 1 Marks

5+5+1+1+1+4=17

6

1

17

LA 2 Marks

2=2

1

2

4

Title Q1 Marks

1=1

1

1

1

SA Q1 Marks

4+3+3+3+3+3=19

6

1

19

SAQ½Mark

4=4

1

½

2

 

 

 

Total

80

वार्षिक मूल्याङ्कनम् (80 अङ्काः)

क’ खण्डः
अपठित-अवबोधनम् (10 अङ्काः)

एकः गद्यात्मकः खण्डः
80-100
शब्दपरिमितः गद्यांशः, सरलकथा वर्णनं वा (2+4+1)

  • एकपदेन पूर्णवाक्येन च अवबोधनात्मकं कार्यम्
  • शीर्षकलेखनम्
  • अनुच्छेद - आधारितं भाषिककार्यम्

भाषिककार्याय तत्त्वानि - (3)

  • वाक्ये कर्तृ-क्रिया-पदचयनम्
  • कर्तृ-क्रिया-अन्वितिः
  • विशेषण-विशेष्य-चयनम्
  • पर्याय-विलोमपद-चयनम्

'' खण्डः
रचनात्मक कार्यम् (15 अङ्काः)

4.   सङ्केताधारितम् औपचारिकम् अथवा अनौपचारिकं पत्रलेखनम् (5)
(
मञ्जूषायाः सहायता पूर्ण पत्रं लेखनीयम्)

5.   चित्राधारितं वर्णनम् अथवा अनुच्छेदलेखनम् (5)

6.   हिन्दीभाषायाम् आङ्ग्लभाषायां वा लिखितानां पञ्चसरलवाक्यानां संस्कृतभाषायाम् अनुवादः (5)

'' खण्डः
अनुप्रयुक्तव्याकरणम् (25 अङ्काः)

शेमुषी-पुस्तक-आधारितम्

1.   सन्धिकार्यम् (4)

o    स्वरसन्धिः - दीर्घः, गुण, वृद्धिः, यण, अयादि

o    व्यञ्जनसन्धिः - वर्गीयप्रथमवर्णस्य तृतीयवर्णे परिवर्तनम्, (जश्त्वसन्धिः), 'म्' स्थाने अनुस्वारः

o    विसर्गसन्धिः - उत्वम्,

2.   शब्दरूपाणि - (4)

o    अकारान्तपुंल्लिङ्गशब्दाः - बालकवत्

o    उकारान्तपूँल्लिङ्गशब्दाः - साधुवत्

o    आकारान्तस्त्रीलिङ्गशब्दाः - लतावत्

o    ईकारान्तस्त्रीलिङ्गशब्दाः - नदीबत्

o    ऋकारान्तशब्दाः - मातृ-पितृवत्

o    सर्वनामशब्दाः - अस्मद्, युष्मद्,

3.   धातुरूपाणि (4)

o    पठ्, गम्, वद्, भू, क्रीड्, नी, दृश, अस्, कृ, पा(पिब्)(पञ्चसु लकारेषु)

o    सेव्, लभ् (लट्लकारे, लृट्लकारे च)

4.   कारक-उपपद-विभक्तयः (4)

o    द्वितीया - परितः, समया, निकषा, प्रति, बिना
तृतीया - सह/साकम्/समम्/सार्धम्, विना, अलम् सदृश, हीन
चतुर्थी - रुच, दा (यच्छ), नमः, कुप्
पञ्चमी - बिना, बहिः, भी, रक्ष्
षष्ठी - उपरि, अधः, पुरतः, पृष्ठतः
सप्तमी - स्त्रिह्, निपुणः, विश्वस्

5.   प्रत्ययाः (4)

o    क्त्वा, तुमुन्, ल्यप, क्तवतु, शतू, शानच्

6.   सङ्ख्या - (1-100) (1-4 केवलं प्रथमा-विभक्तौ) (3)

7.   उपसर्गाः (2)

o    , वि, प्रति, उप, अनु, निर, प्र, अधि, अप, नि, अव

'' खण्डः
पठित - अवबोधनम् (30 अङ्काः)
(
शेमुषी-पाठ्यपुस्तकम् अधिकृत्य)

1.   गद्यांशम् अधिकृत्य अवबोधनात्मकं कार्यम् (5)
प्रश्नप्रकाराः - एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि, भाषिककार्य च।

2.   पद्यांशम् अधिकृत्य अवबोधनात्मकं कार्यम् (5)
प्रश्नप्रकाराः - एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि, भाषिककार्यं च।

3.   नाट्यांशम् अधिकृत्य अवबोधनात्मकं कार्यम् (5)
प्रश्नप्रकाराः - एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि, भाषिककार्यं च।

4.   वाक्येषु रेखाङ्कितपदानि अधिकृत्य चतुर्णां प्रश्नानां निर्माणम् (4)

5.   श्लोकान्वयः (द्वयोः श्लोकयोः) / एकस्य श्लोकस्य भावार्थः। (4)

6.   घटनाक्रमानुसारं कथालेखनम् (4)

7.   पर्यायपदानां विशेष्य-विशेषण-पदानां वा मेलनम् अथवा वाक्येषु प्रयोगः (3)
(
पाठान् आधृत्य लघूत्तरात्मकाः प्रश्नाः)

पुस्तकम् - ‘शेमुषी' संस्कृतपुस्तकम् (नवमश्रेण्यै)

पाठसङ्ख्या

पाठनाम

द्वितीयः पाठः

भारतवसन्तगीतिः

द्वितीयः पाठः

स्वर्णकाकः

तृतीयः पाठः

गोदोहनम्

चतुर्थः पाठः

कल्पतरुः

पञ्चमः पाठः

सूक्तिमौक्तिकम्

षष्ठः पाठः

भ्रान्तो बालः

अष्टमः पाठः

लौहतुला

नवमः पाठः

सिकतासेतुः

दशमः पाठः

जटायोः शौर्यम्

एकादशः पाठः

पर्यावरणम्

निर्धारित - पाठ्यपुस्तकानि-

1.   'शेमुषी’ प्रथमो भागः, पाठ्यपुस्तकम् संशोधितसंस्करणम् (प्रकाशनम् - रा.शै.अनु.प्र.परि. द्वारा)

2.   अभ्यासवान् भव'-प्रथमो भागः - व्याकरणपुस्तकम् (प्रकाशनम् - रा.शै.अनु.प्र.परि. द्वारा)

3.   'व्याकरणवीथिः'- व्याकरणपुस्तकम् (प्रकाशनम् - रा.शै.अनु.प्र.परि. द्वारा)

 

एक टिप्पणी भेजें

0 टिप्पणियाँ