Ad Code

ALERT:

6/recent/ticker-posts

पाठ्यक्रमः (दशमी)

                                                     वार्षिक परीक्षणाय पाठ्यक्रमः

कक्षा- दशमी

विषयः संस्कृत



 ------------------------------------------------------------------------------------

वार्षिकमूल्याङ्कनाय निर्मित प्रश्नपत्रे चत्वारः खण्डाः भविष्यन्ति-
'
' खण्डः - अपठित-अवबोधनम् (10 अङ्काः)
ख’ खण्डः - रचनात्मक-कार्यम् (15 अङ्काः)
'
' खण्डः - अनुप्रयुक्त-व्याकरणम् (25 अङ्काः)
'
' खण्डः - पठित-अवबोधनम् (30 अङ्काः)

खण्डानुसार विषयाः मूल्यभारः च

खण्डः

विषयाः

प्रश्नप्रकाराः

मूल्यभारः

क’

अपठित - अवबोधनम्

1.

एकः गद्यांश
80-100
शब्दपरिमितः

अति-लघूत्तरात्मकाः
पूर्णवाक्यात्मकाः
लघूत्तरात्मकाः
(
भाषिककार्यम्)

10

 

 

पूर्णभारः

10

''

रचनात्मक - कार्यम्

2.

औपचारिकम् अथवा अनौपचारिक पत्रम्
(
मञ्जूषायाः सहायता पूर्ण पत्रं लेखनीयम्)

निबन्धात्मकः

5

3.

चित्रवर्णनम् अथवा अनुच्छेदलेखनम्

निबन्धात्मकः

5

4.

हिन्दी/आङ्ग्लभाषया संस्कृतेन अनुवादः

पूर्णवाक्यात्मकाः

5

 

 

पूर्णभारः

15

''

अनुप्रयुक्त - व्याकरणम्

5.

सन्धिः

लघुत्तरात्मकाः

4

6.

समासः

बहुविल्कपात्मकाः

4

7.

प्रत्ययाः

बहुविल्कपात्मकाः

4

8.

वाच्यप्रकरणम्

बहुविल्कपात्मकाः

3

9.

समयः

लघुत्तरात्मकाः

4

10.

अव्ययपदानि

लघुत्तरात्मकाः

3

11.

संशोधनकार्यम्

बहुविल्कपात्मकाः

3

 

 

पूर्णभारः

25

''

पठित - अवबोधनम्

12.

गद्यांशः

अति-लघुत्तरात्मकाः
पूर्णवाक्यात्मकाः
लघूत्तरात्मकाः
(
भाषिककार्यम्)

5

13.

पद्यांशः

अति-लघुत्तरात्मकाः
पूर्णवाक्यात्मकाः
लघूत्तरात्मकाः
(
भाषिककार्यम्)

5

14.

नाट्यांशः

अति-लघुत्तरात्मकाः
पूर्णवाक्यात्मकाः
लघूत्तरात्मकाः
(
भाषिककार्यम्)

5

15.

प्रश्ननिर्माणम्

पूर्णवाक्यात्मकाः

4

16.

अन्वयः अथवा भावार्थः

पूर्णवाक्यात्मकाः

4

17.

घटनाक्रमानुसारं वाक्यलेखनम्

पूर्णवाक्यात्मकाः

4

18.

पर्यायमेलनम्/विशेष्य-विशेषण-मेलनम्

लघूत्तरात्मकाः

3

 

 

पूर्णभारः

30

सम्पूर्णभारः

80 अङ्काः

Examination Structure 2020-21

Type of Question

No. of Question

No. of Division

Mark per Question

Total Marks

MCQ 1 Marks

3+4+4+3+3=17

5

1

17

VSA ½ Mark

6+2+2+2=12

4

½

6

VSA 1 Mark

2=2

1

1

2

LA ½ Mark
(Fill in the Blanks)

10+4+4=18

3

½

9

LA ½ Mark

8=8

1

½

4

LA 1 Marks

5+5+1+1+1+4=17

6

1

17

LA 2 Marks

2=2

1

2

4

Title Q1 Marks

1=1

1

1

1

SA Q1 Marks

4+4+3+3+3+3=20

6

1

20

 

 

 

Total

80

वार्षिक मूल्याङ्कनम् (80 अङ्काः)

क’ खण्डः
अपठित-अवबोधनम् (10 अङ्काः)

एकः गद्यात्मकः खण्डः
80-100
शब्दपरिमितः गद्यांशः, सरलकथा वर्णनं वा (2+4+1)

  • एकपदेन पूर्णवाक्येन च अवबोधनात्मकं कार्यम्
  • शीर्षकलेखनम्
  • अनुच्छेद - आधारितं भाषिककार्यम्

भाषिककार्याय तत्त्वानि - (3)

  • वाक्ये कर्तृ-क्रिया-पदचयनम्
  • कर्तृ-क्रिया-अन्वितिः
  • विशेषण-विशेष्य-चयनम्
  • पर्याय-विलोमपद-चयनम्

'' खण्डः
रचनात्मक कार्यम् (15 अङ्काः)

4.   सङ्केताधारितम् औपचारिकम् अथवा अनौपचारिकं पत्रलेखनम् (5)

5.   चित्राधारितं वर्णनम् अथवा अनुच्छेदलेखनम् (5)

6.   हिन्दीभाषायाम् आङ्ग्लभाषायां वा लिखितानां पञ्चसरलवाक्यानां संस्कृतभाषायाम् अनुवादः (5)

'' खण्डः
अनुप्रयुक्तव्याकरणम् (25 अङ्काः)

शेमुषी-पुस्तक-आधारितम्

1.   सन्धिकार्यम् (4)
-
व्यञ्जनसन्धिः - वर्गीयप्रथमवर्णस्य तृतीयवर्णे परिवर्तनम्, प्रथमवर्णस्य, पञ्चमवर्णे परिवर्तनम् (2)
-
विसर्गसन्धिः - विसर्गस्य उत्वं, रत्वम् विसर्गलोपः विसर्गस्य स्थानेस्, श्, ष् (2)

2.   समासः - वाक्येषु समस्तपदानां विग्रहः विग्रहपदानां च समासः (1+1+1+1) (4)

o    तत्पुरुषः - विभक्तिः

o    बहुव्रीहिः

o    अव्ययीभवः (अनु, उप, सह, निर्, प्रति, यथा)

o    द्वन्द्वः

3.   प्रत्ययाः (4)

o    तद्विताः-मतुप्, ठक्, त्व, तल् (3)

o    स्त्रीप्रत्ययौ-टाप्, ङीप् (1)

4.   वाच्यपरिवर्तनम्-केवलं लट्लकारे (कर्तृ-कर्म-क्रिया) (3)

5.   समयः- अङ्कानां स्थाने शब्देषु समयलेखनम् (सामान्य-सपाद-सार्ध-पादोन) (4)

6.   अव्ययपदानि (3)
उच्चैः, , श्वः ह्यः, अद्य, अत्र-तत्र, यत्र-कुत्र, इदानीम्, (अधुना, सम्प्रति, साम्प्रतम्)
यदा, तदा,कदा, सहसा, वृथा, शनैः, अपि, कुतः, इतस्ततः, यदि-तर्हि, यावत्-तावत्।

7.   अशुद्धि-संशोधनम् (वचन-लिङ्ग-पुरुष-लकार-विभक्तिदृष्ट्या संशोधनम्) (3)

'' खण्डः
पठित - अवबोधनम् (30 अङ्काः)
(
शेमुषी-पाठ्यपुस्तकम् अधिकृत्य)

1.   गद्यांशम् अधिकृत्य अवबोधनात्मकं कार्यम् (5)
प्रश्नप्रकाराः - एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि, भाषिककार्य च।

2.   पद्यांशम् अधिकृत्य अवबोधनात्मकं कार्यम् (5)
प्रश्नप्रकाराः - एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि, भाषिककार्यं च।

3.   नाट्यांशम् अधिकृत्य अवबोधनात्मकं कार्यम् (5)
प्रश्नप्रकाराः - एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि, भाषिककार्यं च।

4.   वाक्येषु रेखाङ्कितपदानि अधिकृत्य चतुर्णां प्रश्नानां निर्माणम् (4)

5.   श्लोकान्वयः (द्वयोः श्लोकयोः) / एकस्य श्लोकस्य भावार्थः। (4)

6.   घटनाक्रमानुसारं कथालेखनम् (4)

7.   पर्यायपदानां विशेष्य-विशेषण-पदानां वा मेलनम् अथवा वाक्येषु प्रयोगः (3)
(
पाठान् आधृत्य लघूत्तरात्मकाः प्रश्नाः)

पुस्तकम् - ‘शेमुषी' संस्कृत-पाठ्यपुस्तकम् द्वितीयः भागः (दशमश्रेण्यै)
परीक्षायै निर्धारिताः पाठाः

पाठसङ्ख्या

पाठनाम

प्रथमः पाठः

शुचिपर्यावरणम्

द्वितीयः पाठः

बुद्धिर्बलवती सदा

तृतीयः पाठः

व्यायामः सदा पथ्यः

चतुर्थः पाठः

शिशुलालनम्

पञ्चमः पाठः

जननी तुल्यवत्सला

षष्ठः पाठः

सुभाषितानि

सप्तमः पाठः

सौहार्दं प्रकृतेः शोभा

अष्टमः पाठः

विचित्रः साक्षी

नवमः पाठः

सूक्तयः

एकादशः पाठः

प्राणेभ्योऽपि प्रियः सुहृत्

पाठ्यपुस्तकानि-

1.

'शेमुषी’ पाठ्यपुस्तकम् भाग-2, संशोधितसंस्करणम्

प्रकाशनम्

रा.शै.प्र.अनु.परि.द्वारा

2.

अभ्यासवान् भव' भाग-2

प्रकाशनम्

रा.शै.प्र.अनु.परि.द्वारा

3.

व्याकरणवीथिः अतिरिक्तपठनार्थम्

प्रकाशनम्

रा.शै.प्र.अनु.परि.द्वारा

 


एक टिप्पणी भेजें

0 टिप्पणियाँ