Ad Code

ALERT:

6/recent/ticker-posts

पाठ्यक्रमः (अष्टम्)

 रुचिरा (कक्षा-अष्टम्)



पाठाः दश तः विंशतिः (10 से 20)

खण्ड - क

(क) अपठित अवबोधनम्

खण्ड - ख

(ख) पत्रपूर्णनम्

(ग) चित्रवर्णनम्

(घ) अनुवादकार्यम्

खण्ड - ग

(क) सन्धिकार्यम्

(ख) शब्दरूपाणाम् वाक्येषु प्रयोगम् करणीयम्।  अकारान्त, आकारान्त, इकारान्त (पु.+स्त्री.)

(ग) धातुरूपाणाम् वाक्येषु प्रयोगम् करणीयम्।   (लोट्लकारः, विधिलिङ्ग, लङ्गलकारः)

(घ) अव्ययानि- (तत्र, कुत्र, अपि, तथापि, श्वः, अद्यः, ह्यः, न, च्)

(ङ) अशुद्धि संशोधनम्।

खण्ड - घ

(क) पठित गद्यांशम्

(ख) पठित पद्यांशम्

(ग) पठित नाट्यांशम्

(घ) प्रश्ननिर्माणम्

(ड़) अन्वयः (पठित श्लोकात्)

(च) पर्याय/विलोमपदानां मेलनम्

कार्यपत्रिका 1 तः 20

एक टिप्पणी भेजें

0 टिप्पणियाँ