Ad Code

ALERT:

6/recent/ticker-posts

X-8 (Ans)

अष्टमः पाठः

विचित्रः साक्षी



प्रश्न 1. एकपदेन उत्तरं लिखत-

(क) कीदृशे प्रदेशे पदयात्रा न सुखावहा?
उत्तरम्-         विजनप्रदेशे

(ख) अतिथि: केन प्रबुद्धः?
उत्तरम्-         पादध्वनिना

(ग) कृशकायः कः आसीत्?
उत्तरम्-         अभियुक्तः

(घ) न्यायाधीशः कस्मै कारागारदण्डम् आदिष्टवान्?
उत्तरम्-         आरक्षिणे

(ङ) कं निकषा मृतशरीरम् आसीत्?
उत्तरम्-         राजमार्ग

 

प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) निर्धनः जनः कथं वित्तम् उपार्जितवान्?
उत्तरम्-         निर्धनः जनः भूरि परिश्रम्य वित्तम्, उपार्जितवान्।

(ख) जनः किमर्थं पदाति: गच्छति?
उत्तरम्-         अर्थ कार्येन पीडितः जनः बसयानं विहाय पदातिः गच्छति।

(ग) प्रसृते निशान्धकारे स किम् अचिन्तयत्?
उत्तरम्-         प्रसूते निशान्धकारे सः अचिन्तयत् – ‘निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा’।

(घ) वस्तुतः चौरः कः आसीत्?
उत्तरम्-         वस्तुतः आरक्षी चौरः आसीत्।

(ङ) जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान्?
उत्तरम्-         जनस्य क्रन्दनं क्षुत्वा (निशम्य) आरक्षी उक्तवान्- “रे दुष्ट! तास्मिन् दिने त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारिता। इदानीं निजकृत्यस्य फलं भुक्ष्व अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्ड लप्स्यसे”।

(च) मतिवैभवशालिन: दुष्कराणि कार्याणि कथं साधयन्ति?
उत्तरम्-         मतिवैभवशालिनः दुष्कराणि कार्याणि नीति युक्तिं समालम्ब्य लीलया एव साधयन्ति।

 

प्रश्न 3. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

(क) पुत्र द्रष्टुं सः प्रस्थितः।
उत्तरम्-         कम्

(ख) करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।
उत्तरम्-         कस्मै

(ग) चौरस्य पादध्वनिना अतिथिः प्रबुद्धः।
उत्तरम्-         कस्य

(घ) न्यायाधीशः बंकिमचन्द्रः आसीत्।
उत्तरम्-         कः

(ङ) स भारवेदनया क्रन्दति स्म।
उत्तरम्-         कया

(च) उभौ शवं चत्वरे स्थापितवन्तौ।
उत्तरम्-         कुत्र

 

प्रश्न 4. यथानिर्देशमुत्तरत-

(क) ‘आदेश’ प्राप्य उभौ अचलताम्’ अत्र किं कर्तृपदम्?
उत्तरम्-         उभौ

(ख) ‘एतेन आरक्षिणा अध्वनि यदुक्तं तत् वर्णयामि’-अत्र ‘मार्गे’ इत्यर्थे कि पदं प्रयुक्तम्?
उत्तरम्-         अध्वनि

(ग) ‘करुणापरो गृही तस्मै आश्रयं प्रायच्छत्’-अत्र ‘तस्मै’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तरम्-         निर्धनजनाय

(घ) ‘ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्’ अस्मिन् वाक्ये किं क्रियापदम्?
उत्तरम्-         आदिष्टवान्

(ङ) ‘दुष्कराण्यपि कर्माणि मतिवैभवशालिनः’-अत्र विशेष्यपदं किम्?
उत्तरम्-         कर्माणि

 

प्रश्न 5. संन्धि/सन्धिविच्छेदं च कुरुत-

उत्तरम्-
(क) पदातिरेव – पदातिः + एव
(ख) निशान्धकारे – निशा + अन्धकारे
(ग) अभि + आगतम् – अभ्यागतम्
(घ) भोजन + अन्ते – भोजनान्ते
(ङ) चौरोऽयम् – चौरः + अयम्
(च) गृह + अभ्यन्तरे – गृहाभ्यन्तरे
(छ) लीलयैव – लीलया + एव
(ज) यदुक्तम् – यत् + उक्तम्
(झ) प्रबुद्धः + अतिथिः – प्रबुद्धोऽतिथि:

 

प्रश्न 6. अधोलिखितानि पदानि भिन्न-भिन्नप्रत्ययान्तानि सन्ति। तानि पृथक् कृत्वा निर्दिष्टानां प्रत्ययानामधः लिखत-

परिश्रम्य, उपार्जितवान्, दापयितुम्, प्रस्थितः, द्रष्टुम्, विहाय, पृष्टवान्, प्रविष्टः, आदाय, क्रोशितुम्,

नियुक्तः, नीतवान्, निर्णतुम्, आदिष्टवान्, समागत्य, मुदितः।

उत्तरम्-

ल्यप्

क्त

क्तवतु

तुमुन्

परिश्रम्य

प्रस्थितः

उपार्जितवान्

दापयितुम्

विहाय

प्रविष्टः

पृष्टवान्

द्रष्टुम्

आदाय

नियुक्तः

नीतवान्

क्रोशितुम्

समागत्य

मुदितः

आदिष्टवान्

निर्णेतुम्


प्रश्न 7(अ).     
अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-

उत्तरम्-
(क) ते बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवन्तः।
(ख) चौराः ग्रामेषु/ग्रामे नियुक्ताः राजपुरुषाः आसन्।
(ग) केचन चौराः गृहाभ्यन्तरं प्रविष्टाः।
(घ) अन्येयुः ते न्यायालये स्व-स्व पक्षान् स्थापितवन्तः।

 

 

प्रश्न 7(आ).     कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

उत्तरम्-
(क) गृहात्
(ख) अतिथये
(ग) न्यायाधिकारिणं
(घ) अस्मिन्
(ङ) पादध्वनिना

 

योग्यताविस्तारः

यह पाठ श्री ओमप्रकाश ठाकुर द्वारा रचित कथा का सम्पादित अंश है। यह कथा बंगला के प्रसिद्ध साहित्यकार बंकिमचन्द्र चटर्जी द्वारा न्यायाधीश-रूप में दिये गये फैसले पर आधारित है। सत्यासत्य के निर्णय हेतु न्यायाधीश कभी-कभी ऐसी युक्तियों का प्रयोग करते हैं जिससे साक्ष्य के अभाव में भी न्याय हो सके। इस कथा में भी विद्वान् न्यायाधीश ने ऐसी ही युक्ति का प्रयोग कर न्याय करने में सफलता पाई है।

 

(क) विचित्रः साक्षी-

न्यायो भवति प्रमाणाधीनः। प्रमाणं विना न्यायं कर्तुं न कोऽपि क्षमः सर्वत्र। न्यायालयेऽपि न्यायाधीशाः यस्मिन् कस्मिन्नपि विषये प्रमाणाभावे न समर्थाः भवन्ति। अतएव, अस्मिन् पाठे चौर्याभियोगे न्यायाधीशः प्रथमतः साक्ष्यं (प्रमाणम्) विना निर्णतुं नाशक्नोत्। अपरेयुः यदा स शवः न्यायाधीशं सर्वं निवेदितवान् सप्रमाणं तदा सः आरक्षिणे कारादण्डमादिश्य तं जनं ससम्मानं मुक्तवान्। अस्य पाठस्य अयमेव सन्देशः।

 

(ख) मतिवैभवशालिनः

बुद्धिसम्पत्तिसम्पन्नाः। ये विद्वांसः बुद्धिस्वरूपविभवयुक्ताः ते मतिवैभवशालिनः भवन्ति। ते एव बुद्धिचातुर्यबलेन असम्भवकार्याणि अपि सरलतया कुर्वन्ति।

 

(ग) स शवः न्यायाधीश बंकिमचन्द्रमहोदयैः अत्र प्रमाणस्य अभावे किमपि प्रच्छन्नः जनः साक्ष्य प्राप्तुं नियुक्तः जातः। यद् घटितमासीत् सः सर्वं सत्यं ज्ञात्वा साक्ष्य प्रस्तुतवान्। पाठेऽस्मिन् शवः एव ‘विचित्रः साक्षी’ स्यात्।

 

भाषिकविस्तारः


उपार्जितवान् – उप +
अर्ज् + तवतु
दापयितुम् –
दा + णिच् + तुमन्

 

अदस् (यह) पुल्लिङ्ग सर्वनाम शब्द

विभक्ति

एकवचन

द्विवचन

बहुवचन

प्रथमा

असौ

अमू

अमी

द्वितीया

अमुम्

अमू

अमून्

तृतीया

अमुना

अमूभ्याम्

अमीभिः

चर्तुथी

अमुष्मै

अमूभ्याम्

अमीभ्यः

पन्चमी

अमुष्मात्

अमूभ्याम्

अमीभ्यः

षष्ठी

अमुष्य

अमुयोः

अमीषाम्

सप्तमी

अमुष्मिन्

अमुयोः

अमीषु

 

अध्वन् (मार्ग) नकारान्त पुल्लिङ्ग शब्द

विभक्ति

एकवचन

द्विवचन

बहुवचन

प्रथमा

अध्वा

अध्वानौ

अध्वानः

द्वितीया

अध्वानम्

अध्वानौ

अध्वनः

तृतीया

अध्वना

अध्वभ्याम्

अध्वभिः

चर्तुथी

अध्वने

अध्वभ्याम्

अध्वभ्यः

पन्चमी

अध्वनः

अध्वभ्याम्

अध्वभ्यः

षष्ठी

अध्वनः

अध्वनोः

अध्वनाम्

सप्तमी

अध्वनि

अध्वनोः

अध्वसु

 

 

 

---------- इति ----------

 


एक टिप्पणी भेजें

0 टिप्पणियाँ