Ad Code

ALERT:

6/recent/ticker-posts

X-7 (Ans)

सप्तमः पाठः

सौहार्दं प्रकृतेः शोभा



 प्रश्न 1.       एकपदेन उत्तरं लिखत-

(क) वनराजः कैः दुरवस्था प्राप्तः?
उत्तरम्-         तुच्छजीवैः

(ख) क: वातावरणं कर्कशध्वनिना आकुलीकरोति?
उत्तरम्-         काक:

(ग) काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?
उत्तरम्-         आदर्शः

(घ) क: आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति?
उत्तरम्-         गजः

(ङ) बकः कीदृशान् मीनान् क्रूरतया भक्षयति?
उत्तरम्-         वराकान्

 

प्रश्न 2. अधोलिखितप्रश्नानामुत्तराणि पूर्णवाक्येन लिखत-

(क) नि:संशयं कः कृतान्तः मन्यते?
उत्तरम्-         नि:संशयं सः एव कृतान्तः मन्यते यः पार्थिवरूपेण सदा परैः वित्रस्तान् पीड्यमानान् जीवान् न रक्षति।

(ख) बकः वन्यजन्तूनां रक्षोपायान् कथं चिन्तयितुं कथयति?
उत्तरम्-         बक: वन्यजन्तूनां रक्षोपायान् शीतले जले बहुकालपर्यन्तं ध्यानमग्नः स्थितप्रज्ञः इव स्थित्वा चिन्तयितुं कथयति।

(ग) अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथम किं वदति?
उत्तरम्-         अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथमं वदति- “भो: भो:प्राणिनः। यूयम् सर्वे एव में सन्तति।। कथं मित्रः कलह कुर्वन्ति। वस्तुतः सर्वे वन्यजीवनः अन्योन्याश्रिताः”।

(घ) यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत्?
उत्तरम्-         यदि राजा सम्यक् न भवति तदा प्रजा अकर्णधारा जलधौ नौः इव इह विप्लवेत्।

(ङ) मयूरः कथं नृत्यमुद्रायां स्थितः भवति?
उत्तरम्-         मयूरः पिच्छानुद्घाट्य नृत्यमुद्रायां स्थितः भवति।

(च) अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवति?
उत्तरम्-         अन्ते सर्वे मिलित्वा उलूक राज्याभिषेकाय तत्पराः भवति।

(छ) अस्मिन्नटिके कति पात्राणि सन्ति?
उत्तरम्-         अस्मिन्नाटके द्वादश पात्राणि सन्ति।

 

प्रश्न 3. रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

(क) सिंह वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।
उत्तरम्-         कस्याम्

(ख) गजः वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति।
उत्तरम्-         केन

(ग) वानरः आत्मानं वनराजपदाय योग्यः मन्यते।
उत्तरम्-         कस्मै किमर्थम्

(घ) मयूरस्य नृत्यं प्रकृतेः आराधना।
उत्तरम्-         कस्याः

(ङ) सर्वे प्रकृतिमातरं प्रणमन्ति।
उत्तरम्-         काम्

 

प्रश्न 4. शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

(क) सिंहः आत्मानं तुदन्तं वानरं मारयति।
उत्तरम्-        

(ख) का-का इति बकस्य ध्वनिः भवति।
उत्तरम्-        

(ग) काकपिकयोः वर्णः कृष्णः भवति।
उत्तरम्-         आम्

(घ) गजः लघुकायः, निर्बलः च भवति।
उत्तरम्-        

(ङ) मयूरः बकस्य कारणात् पक्षिकुलम् अवमानितं मन्यते।
उत्तरम्-         आम्

(च) अन्योन्यसहयोगेन प्राणिनाम् लाभः जायते।
उत्तरम्-         आम्

 

प्रश्न 5. मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

स्थितप्रज्ञः, यथासमयम्, मेध्यामध्यभक्षकः, अहिभुक्, आत्मश्लाघाहीनः, पिकः

(क) काकः _________ भवति।
उत्तरम्-         मेध्यामध्यभक्षकः

(ख) _________ परभृत् अपि कथ्यते।
उत्तरम्-         पिकः

(ग) बकः अविचल: _________ इव तिष्ठति।
उत्तरम्-         स्थितिप्रज्ञः

(घ) मयूरः _________ इति नाम्नाऽपि ज्ञायते।
उत्तरम्-         अहिभुक्

(ङ) उलूकः _________ पदनिर्लिप्त चासीत्।
उत्तरम्-         आत्मश्लाघाहीनः

(च) सर्वेषामेव महत्त्वं विद्यते _________
उत्तरम्-         यथासमयम्

 

प्रश्न 6. वाच्यपरिवर्तनं कृत्वा लिखत-
उत्तरम्-
(क) त्वम् सत्यं कथितवान्।
(ख) सिंहेन सर्वजन्तवः पृच्छयन्ते।
(ग) काकेन पिकस्य संततिः पाल्यते।
(घ) मयूर विधाता एवं पक्षिराज वनराज वा कृतवान्।
(ङ) सर्वे खगाः कमपि खगम् एवं वनराजं कर्तुं इच्छन्ति स्म।
(च) सर्वैः मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नः क्रियताम्।

 

प्रश्न 7. समासविग्रहं समस्तपदं वा लिखतु-
उत्तरम्-
(क) तुच्छेः जीवै:/तुच्छः जीवः, तैः
(ख) वृक्षस्य उपरि
(ग) पक्षिसम्राट्
(घ) स्थिप्रज्ञः
(ङ) न पूर्वम्
(च) व्याघ्रः च चित्रक: च

 

योग्यताविस्तारः


आजकल हम यत्र-तत्र सर्वत्र देखते हैं कि समाज में प्रायः सभी स्वयं को श्रेष्ठ समझते हुए परस्पर एक-दूसरे का तिरस्कार कर रहे हैं और स्वार्थ साधन में लगे हुए हैं

नीचैरनीचैरतिनीचनीचैः सर्वैः उपायैः फलमेव साध्यम्”

अतः समाज में मेल-जोल बढ़ाने की दृष्टि से इस पाठ में प्रकृति माता के माध्यम से यह दिखाने का प्रयास किया गया है। कि सभी का यथासमय अपना-अपना महत्त्व है तथा सभी एक-दूसरे पर आश्रित हैं अतः हमें परस्पर विवाद करते हुए नहीं अपितु मिल-जुलकर रहना चाहिए. तभी हमारा कल्याण संभव है।

विचित्रे खलु संसारे नास्ति किञ्चित् निरर्थकम्।
अश्वश्चेत् धावने वीरः, भारस्य वहने खरः।।
महान्तं प्राप्य सद्बुद्धे! संत्यजेन्न लघु जनम्।
यत्रास्ति सूचिकाकार्यं कृपाणः किं करिष्यति॥

शाण्डिल्यशतकम्’ से उद्धृत ये दोनों श्लोक भी इसी बात की पुष्टि करते हैं कि संसार में कोई भी छोटा या बड़ा नहीं है, सभी का अपना-अपना महत्व है जैसे-घोड़ा यदि दौड़ने में निपुण है तो गधा भारवहन में, सुई जोड़ने का कार्य करती है तो कृपाण काटने का अतः संसार की क्रियाशीलता और गतिशीलता में सभी का अपना-अपना महत्व है। सभी के अपने-अपने कार्य हैं, अपना-अपना योगदान है अतः हमें न तो किसी कार्य को छोटा या बड़ा, तुच्छ या महान् समझना चाहिए और न ही किसी प्राणी को। आपस में मिलजुल कर सौहार्द-पूर्ण तरीके से जीवन यापन करने में ही प्रकृति का सौन्दर्य है। विभिन्न प्राणियों से सम्बन्धित निम्नलिखित श्लोकों को भी पढ़िए और रसास्वादन कीजिए-

इन्द्रियाणि च संयम्य बकवत् पण्डितो नरः।
देशकालबलं ज्ञात्वा सर्वकार्याणि साधयेत्॥
काकचेष्टः बकध्यानी श्वाननिद्रः तथैव च।
अल्पहारी गृहत्यागी विद्यार्थी पञ्चलक्षणः॥
स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः।
हसन्नपि नृपो हन्ति, मानयन्नपि दुर्जनः।।

प्राप्तव्यमर्थ लभते मनुष्यो, देवोऽपि तं लङ्घयितुं न शक्तः।
तत्मान्न शोचामि न विस्मयो में यदस्मदीयं न हि तत्परेषाम्॥
अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम्॥

वस्तुतः तभी हमारी ये सभी कामनाएँ भी सार्थक हो सकती हैं-

 

सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग्भवेत्।।

तथा च
अधुना रमणीया हि सृष्टिरेषा जगत्पतेः। जीवाः सर्वेऽत्र मोदन्तां भावयन्तः परस्परम्।।

 

 

---------- इति ----------

 


एक टिप्पणी भेजें

0 टिप्पणियाँ