Ad Code

ALERT:

6/recent/ticker-posts

X-6 (Ans)

षष्ठः पाठः

सुभाषितानि



प्रश्न 1.        एकपदेन उत्तरं लिखत-

(क) मनुष्याणां महान् रिपुः कः?
उत्तरम्-         आलस्यं

(ख) गुणी किं वेत्ति?
उत्तरम्-         गुणं

(ग) केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?
उत्तरम्-         महताम्

(घ) पशुना अपि कीदृशः गृह्यते?
उत्तरम्-         उदीरितोऽर्थः

(ङ) उदयसमये अस्तसमये च क: रक्तः भवति?
उत्तरम्-         सविता

 

प्रश्न 2.        अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) केन समः बन्धुः नास्ति?
उत्तरम्-         उद्यमेन समः बन्धुः नास्ति।

(ख) वसन्तस्य गुणं क: जानाति?
उत्तरम्-         पिक: वसन्तस्य गुणं जानाति।

(ग) बुद्धयः कीदृश्यः भवन्ति?
उत्तरम्-         परेङ्गितज्ञानफलाः बुद्धयः भवन्ति।

(घ) नराणां प्रथमः शत्रुः कः?
उत्तरम्-         नराणां प्रथमः शत्रुः क्रोधः।

(ङ) सुधियः सख्यं केन सह भवति?
उत्तरम्-         सुधियः सख्यं सुधीभिः सह भवति।

(च) अस्माभिः कीदृशः वृक्षः सेवितव्यः?
उत्तरम्-         अस्माभिः फलच्छायासमन्वितः वृक्षः सेवितव्यः।

 

प्रश्न 3.        अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-

(क)  यः ___________ उद्दिश्य प्रकुप्यति तस्य ___________ स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, ___________ तं कथं परितोषयिष्यति?

(ख)  उत्तरम्-
य: निमित्तम् उद्दिश्य प्रकुप्यति तस्य अपगमे स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, जनः तं कथं परितोषयिष्यति?

 

(ग)  ___________ संसारे खल ___________ निरर्थकम् नास्ति। अश्वः चेत् ___________ वीरः खर: ___________ वहने (वीर:) (भवति)।

 

(घ)  उत्तरम्-
विचित्रे संसारे खलु किञ्चित् निरर्थकम् नास्ति। अश्वः चेत् धावने वीरः खरः भारस्य वहने (वीरः) भवति।

 

प्रश्न 4.        अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-

(क) विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।
उत्तरम्-         अनुक्तमप्यूहति पण्डितो जनः।

(ख) मनुष्यः समस्वभावैः जनैः सह मित्रता करोति।
उत्तरम्-         समान-शील-व्यसनेषु सख्यम्।

(ग) परिश्रमं कुर्वाण: नरः कदापि दु:खं न प्राप्नोति।
उत्तरम्-         नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।

(घ) महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।
उत्तरम्-         सम्पत्तौ च विपत्तौ च महतामेकरूपता।

 

प्रश्न 5.        यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

(क) गुणी गुणं जानाति। (बहुवचने)
उत्तरम्-         गुणिनः गुणान् गुणानि जानन्ति।

(ख) पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये)
उत्तरम्-         पशुना उदीरितः अर्थः गृहयते।

(ग) मृगाः मृगैः सह अनुब्रजन्ति। (एकवचने)
उत्तरम्-         मृगः मृगेण सह अनुव्रजति।

(घ) कः छायां निवारयति। (कर्मवाच्ये)
उत्तरम्-         केन छाया निर्वायते।

(ङ) तेन एव वह्निनां शरीरं दह्यते। (कर्तृवाच्ये)
उत्तरम्-         एषः एव अग्नि शरीर दहति।

 

प्रश्न 6(अ).   सन्धि / सन्धिविच्छेदं कुरुत-

(क) न + अस्ति + उद्यमसम: – ___________
उत्तरम्-         नास्त्युद्यमसमः

(ख) ___________ + ___________ – तस्यापगमे
उत्तरम्-         तस्य + अपगमे

(ग) अनुक्तम् + अपि + ऊहति – ___________
उत्तरम्-         अनुक्तमप्यूहति

(घ) ___________ + ___________ – गावश्च
उत्तरम्-         गावः + च

(ङ) ___________ + ___________ – नास्ति
उत्तरम्-         न + अस्ति

(च) रक्तः + च + अस्तमये – ___________
उत्तरम्-         रक्तश्चास्तमये

(छ) ___________ + ___________ – योजकस्तत्र
उत्तरम्-         योजक: + तत्र

 

प्रश्न 6(आ).  समस्तपदं/विग्रहं लिखत-

उत्तरम्-
(क) उद्यमेन समः
(ख) शरीरस्थितः
(ग) निर्गतम् बलम् यस्मात् सः
(घ) देहविनाशाय
(ङ) महान् वृक्षः
(च) समानशील व्यसनेषु
(छ) न योग्य:

 

प्रश्न 7(अ).   अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

उत्तरम्-
(क) अवसीदति
(ख) पण्डितः
(ग) निर्बलः
(घ) दुर्लभः
(ङ) विपत्ती
(छ) निरर्थकम्

 

प्रश्न 7(आ).  संस्कृतेन वाक्यप्रयोगं कुरुत-
उत्तरम्-
(क) कौआ – वायसः कृष्णवर्णः भवति।
(ख) कारण – त्वं किं निमित्तं दृष्ट्वा अत्र तिष्ठसि?
(ग) सूर्य – सूर्यः पूर्व दिशायाम् उदयति।
(घ) कोयल – पिकः मधुरं कूजति।
(ङ) आग – तत्र सुदीप्तः वह्निः प्रज्वलति।

 

-परियोजनाकार्यम-


(क) उद्यमस्य महत्वं वर्णयतः पञ्चश्लोकान् लिखत।


अथवा


कापि कथा या भवद्भिः पठिता स्यात् यस्याम् उद्यमस्य महत्वं वर्णितम् ता स्वभाषया लिखत।
(ख) निमित्तमुद्दिश्य यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति। यदि भवता कदापि ईदृशः अनुभवः कृतः तर्हि स्वभाषया लिखत।
विद्यार्थी स्वयं करें।

 

 

---------- इति ----------

 


एक टिप्पणी भेजें

0 टिप्पणियाँ