Ad Code

ALERT:

6/recent/ticker-posts

VII-5 (Ans)


प्रश्न: 1. एकपदेन उत्तरत- (एक शब्द में उत्तर दीजिए-)

(क) पण्डिता’ ‘सरस्वतीइति उपाधिभ्यां का विभूषिता?
उत्तरम्-
रमाबाई

 

(ख) रमा कुतः संस्कृतशिक्षा प्राप्तवती?
उत्तरम्-
स्वमातुः

 

(ग) रमाबाई केन सह विवाहम् अकरोत् ?

उत्तरम्-

विपिनबिहारीदासेन

 

(घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?

उत्तरम्-

नारीणाम्

 

(ङ) रमाबाई उच्चशिक्षार्थं कुत्र अगच्छत् ?

उत्तरम्-

इंग्लैण्डदेशम्।

 

प्रश्न: 2. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- (रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए –)

(क) रमायाः पिता समाजस्य प्रतारणाम् असहत।

उत्तरम्-

कस्याः पिता समाजस्य प्रतारणाम् असहत?

 

(ख) पत्युः मरणानन्तरं रमाबाई महाराष्ट्र प्रत्यागच्छत्।

उत्तरम्-

कस्य मरणानन्तरं रमाबाई महाराष्ट्र प्रत्यागच्छत् ?

 

(ग) रमाबाई मुम्बईनगरे शारदा-सदनम्अस्थापयत्।

उत्तरम्-

रमाबाई कुत्र शारदा-सदनम्अस्थापयत् ?

 

(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

उत्तरम्-

1922 तमे ख्रिष्टाब्दे कस्याः निधनम् अभवत् ?

 

(ङ) स्त्रियः शिक्षां लभन्ते स्म।

उत्तरम्-

काः शिक्षां लभन्ते स्म?

 

प्रश्न: 3. प्रश्नानामुत्तराणि लिखत- (प्रश्नों के उत्तर लिखिए-)

(क) रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?

उत्तरम्-

रमाबाई बालिकानां स्त्रीणां च कृते संस्कृतस्य वेदशास्त्रादिकस्य च शिक्षायै आन्दोलनं प्रारब्धवती।

 

(ख) निस्सहायाः स्त्रियः आश्रमे किं लभन्ते स्म?

उत्तरम्-

निस्सहायाः स्त्रियः आश्रमे मुद्रण-टङ्कण-काष्ठकलादीनां च प्रशिक्षणम् लभन्ते स्म।।

 

(ग) कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति?

उत्तरम्-

लेखनक्षेत्र-विषये रमाबाई-महोदयायाः योगदानम् अस्ति।

 

(घ) केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते?

उत्तरम्-

 ‘स्त्रीधर्म नीति’ ‘हाई कास्ट हिन्दू विमेनइति रचनाद्वयेन रमाबाई प्रशंसिता वर्तते ।

 

प्रश्न: 4. अधोलिखितानां पदानां निर्देशानुसारं पदपरिचयं लिखत- (निम्नलिखित शब्दों के निर्देश के अनुसार पद-परिचय लिखिए-)

NCERT Solutions for Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई 1

उत्तरम्-
NCERT Solutions for Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई 2

प्रश्नः 5. अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत- (निम्नलिखित शब्दों के धातु, लकार, पुरुष और वचन लिखिए-)

NCERT Solutions for Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई 3

उत्तरम्-

NCERT Solutions for Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई 4

प्रश्न: 6. अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत। (निम्नलिखित वाक्यों को घटना के क्रम के अनुसार लिखिए।)

(क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।

उत्तरम्-

1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।

 

(ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।

उत्तरम्-

सा स्वमातुः संस्कृतशिक्षा प्राप्तवती।

 

(ग) सा उच्चशिक्षार्थम् इंग्लैण्डदेशं गतवती।

उत्तरम्-

रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत् ।

 

(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

उत्तरम्-

सा उच्चशिक्षार्थम् इंग्लैण्डदेशं गतवती।

 

(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।

उत्तरम्-

सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।

 

(च) सा स्वमातुः संस्कृतशिक्षा प्राप्तवती।

उत्तरम्-

1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

एक टिप्पणी भेजें

0 टिप्पणियाँ