Ad Code

ALERT:

6/recent/ticker-posts

VII-4 (Ans)


प्रश्न: 1.

उच्चारणं कुरुत- (उच्चारण कीजिए-)
NCERT Solutions for Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम् 3
उत्तराणि:
छात्र अव्ययों का उच्चारण ध्यानपूर्वक करें।

प्रश्न: 2.
मञ्जूषातः अव्ययपदानि चित्वा वाक्यानि पूरयत। (मञ्जूषा से अव्यय-शब्दों को चुनकर वाक्य पूर्ण कीजिए।)

अलम्, अन्तः, बहिः, अधः, उपरि

(क) वृक्षस्य ……………… खगाः वसन्ति ।
उत्तराणि:
उपरि

(ख) ………………… विवादेन
उत्तराणि:
अलम्

(ग) वर्षाकाले गृहात्………………. मा गच्छ।
उत्तराणि:
बहिः

(घ) मञ्चस्य……………….श्रोतारः उपविष्टाः सन्ति ।
उत्तराणि:
अधः

(ङ) छात्राः विद्यालयस्य……………….. प्रविशन्ति ।
उत्तराणि:
अन्तः ।

प्रश्न: 3.
अशुद्धं पदं चिनुत- (अशुद्ध शब्द को चुनिए-)

(क) गमन्ति, यच्छन्ति, पृच्छन्ति, धावन्ति ।
उत्तराणि:
गमन्ति

(ख) रामेण, गृहेण, सर्पण, गजेण।
उत्तराणि:
गजेण

(ग) लतया, सुप्रिया, रमया, निशया।
उत्तराणि:
सुप्रिया (शेष पद तृतीया विभक्ति में)

(घ) लते, रमे, माते. प्रिये।
उत्तराणि:
माते

(ङ) लिखति, गर्जति, फलति, सेवति ।
उत्तराणि:
सेवति ।

प्रश्न: 4.
मञ्जूषातः समानार्थकपदानि चित्वा लिखत- (मञ्जूषा से समानार्थक शब्दों को चुनकर लिखिए-)

प्रसन्नतायाः, चिकित्सकम्, लब्ध्वा, शरीरस्य, दक्षाः

1. प्राप्य – ……………
2. कुशलाः – ……………
3. हर्षस्य – ……………
4. देहस्य – ……………
5. वैद्यम् – ……………
उत्तराणि:
1. लब्ध्वा
2. दक्षाः
3. प्रसन्नतायाः
4. शरीरस्य
5. चिकित्सकम्।

प्रश्नः 5.
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत- (निम्नलिखित प्रश्नों के उत्तर एक शब्द में लिखिए-)

(क) मञ्चे कति बाल-कवयः उपविष्टाः सन्ति?
उत्तराणि:
चत्वारः

(ख) के कोलाहलं कुर्वन्ति?
उत्तराणि:
श्रोतारः

(ग) गजाधरः कम् उद्दिश्य काव्यं प्रस्तौति?
उत्तराणि:
वैद्यम्

(घ) तुन्दिलः कस्य उपरि हस्तम् आवर्त्तयति?
उत्तराणि:
तुन्दस्य

(ङ) लोके पुनः-पुनः कानि भवन्ति ?
उत्तराणि:
शरीराणि

(च) किं कृत्वा घृतं पिबेत् ?
उत्तराणि:
ऋणम्।

प्रश्नः 6.
मञ्जूषातः पदानि चित्वा कथायाः पूर्तिं कुरुत- (मञ्जूषा से शब्दों को चुनकर कथा को पूर्ण कीजिए-)

नासिकायामेव, वारं वारम्, खड्गेन, दूरम्, मित्रता, मक्षिका, व्यजनेन, उपाविशत्, छिन्ना, सुप्तः, प्रियः । पुरा एकस्य नृपस्य एकः

(1)……… ……… वानरः आसीत् । एकदा नृपः (2)………………..आसीत् । वानरः (3) ……………….. तम् अवीजयत् । तदैव एका (4). . . . . . . . . . . ………….. न पस्य नासिकायाम् (5) . . . . . . . . . . . . . . . . . . . . . . . . . । यद्यपि वानर : (6)……………………. व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य (7)……. …………. उपविशति स्म। अन्ते सः मक्षिकां हन्तुं (8)………………….. प्रहारम् अकरोत् । मक्षिका तु उड्डीय (9)….. ……….गता, किन्तु खड्गप्रहारेण नृपस्य नासिका (10)………………… अभवत् । अत एवोच्यते-“मूर्खजनैः सह
…………नोचिता।”
उत्तराणि:

  1. प्रियः
  2. सुप्तः
  3. व्यजनेन
  4. मक्षिका
  5. उपाविशत्
  6. वारं वारम्
  7. नासिकायामेव
  8. खड्गेन
  9. दूरम्
  10. छिन्ना
  11. मित्रता।

प्रश्नः 7.
विलोमपदानि योजयत- (विपरीतार्थक शब्दों को मिलाइए-)

1. अधः – नीचैः
2. अन्तः – सुलभम्
3. दुर्बुद्धे ! – उपरि
4. उच्चैः – बहिः
5. दुर्लभम् – सुबुद्धे !
उत्तराणि:
1. अधः – उपरि
2. अन्तः – बहिः
3. दुर्बुद्धे ! – सुबुद्धे !
4. उच्चैः – नीचैः
5. दुर्लभम् – सुलभम्

एक टिप्पणी भेजें

0 टिप्पणियाँ