Ad Code

ALERT:

6/recent/ticker-posts

VII-7 (Ans)

 


प्रश्न: 1.
उच्चारणं कुरुत- (उच्चारण कीजिए-)

NCERT Solutions for Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः 1
उत्तराणि:
छात्र ध्यानपूर्वक उच्चारण करें।

प्रश्न: 2.
उदाहरणम् अनुसृत्य रिक्तस्थानानि पूरयत- (उदाहरण के अनुसार रिक्त स्थानों की पूर्ति कीजिए-)
NCERT Solutions for Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः 2
NCERT Solutions for Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः 3
उत्तराणि:
NCERT Solutions for Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः 4
NCERT Solutions for Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः 5

प्रश्न: 3.
प्रश्नानाम् उत्तराणि एकपदेन लिखत- (प्रश्नों के उत्तर एक शब्द में लिखिए-)

(क) तपःप्रभावात् के सखायः जाता:?
उत्तराणि:
हिंस्रपशवः

(ख) पार्वती तपस्यार्थं कुत्र अगच्छत् ?
उत्तराणि:
गौरीशिखरम्

(ग) कः श्मशाने वसति?
उत्तराणि:
शिवः

(घ) शिवनिन्दां श्रुत्वा का क्रुद्धा जाता?
उत्तराणि:
पार्वती

(ङ) वटुरूपेण तपोवनं कः प्राविशत् ?
उत्तराणि:
शिवः ।

प्रश्न: 4.
कः/का कम्/काम् प्रति कथयति। [कौन (पुल्लिग/स्त्रीलिंग) किसको (पुल्लिग/स्त्रीलिंग) कहता है।] 
NCERT Solutions for Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः 6
उत्तराणि:
NCERT Solutions for Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः 7

प्रश्न: 5.
प्रश्नानाम् उत्तराणि लिखत । (प्रश्नों के उत्तर लिखिए।)

(क) पार्वती क्रुद्धा सती किम् अवदत्?
उत्तराणि:
पार्वती क्रुद्धा सती अवदत्-‘अरे वाचाल! अपसर। जगति न कोऽपि शिवस्य यथार्थं स्वरूपं जानाति।’

(ख) कः पापभाग् भवति?
उत्तराणि:
यः शिवस्य निन्दा करोति यः च शृणोति, सः पापभाग् भवति।

(ग) पार्वती किं कर्तुम् ऐच्छत्?
उत्तराणि:
पार्वती तपः कर्तुम् ऐच्छत्।

(घ) पार्वती कया साकं गौरीशिखरं गच्छति?
उत्तराणि:
पार्वती स्वसख्या विजयया साकं गौरी शिखरं गच्छति।

प्रश्न: 6.
मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत- (मञ्जूषा से शब्दों को चुनकर समान अर्थ वाले शब्द लिखिए–)

माता, मौनम्, प्रस्तरे, जन्तवः, नययानि

1. शिलायां – ………………
2. पशवः – ………………
3. अम्बा – ………………
4. नेत्राणि – ………………
5. तूष्णीम् – ………………
उत्तरम् –
1. प्रस्तरे
2. जन्तवः
3. माता
4. नयनानि
5. मौनम्।

प्रश्नः 7.
उदाहरणानुसारं पदरचनां कुरुत। (उदाहरण के अनुसार शब्द-रचना कीजिए।)

(अ) यथा-वसति स्म = अवसत्

(क) पश्यति स्म = …….
(ख) तपति स्म = …………
(ग) चिन्तयति स्म = …..
(घ) वदति स्म = …..
(ङ) गच्छति स्म = …..
उत्तराणि:
(अ) (क) अपश्यत्
(ख) अतपत्
(ग) अचिन्तयत्
(घ) अवदत्
(ङ) अगच्छत्

(ब) यथा-अलिखत् = लिखति स्म
(क) ………………… = कथयति स्म
(ख)…………………….. = नयति स्म
(ग) ……………..= पठति स्म
(घ) ……………………. = धावति स्म
(ङ) ………………… = हसति स्म
उत्तराणि:
(ब) (क) अकथयत्
(ख) अनयत्
(ग) अपठत्
(घ) अधावत्
(ङ) अहसत्

एक टिप्पणी भेजें

0 टिप्पणियाँ