Ad Code

ALERT:

6/recent/ticker-posts

VII-14 (Ans)

 


प्रश्न: 1.
उच्चारणं कुरुत- (उच्चारण कीजिए-)

NCERT Solutions for Class 7 Sanskrit Chapter 14 अनारिकायाः जिज्ञासा 1
उत्तराणि:
छात्र ध्यानपूर्वक शुद्ध उच्चारण करें।

प्रश्न: 2.
अधोलिखितानां प्रश्नानां उत्तराणि लिखत- (निम्नलिखित प्रश्नों के उत्तर लिखिए-)

(क) कस्याः महती जिज्ञासा वर्तते?
उत्तराणि:
(क) अनारिकायाः महती जिज्ञासा वर्तते।

(ख) मन्त्री किमर्थम् आगच्छति?
उत्तराणि:
नद्याः उपरि यः नवीनः सेतुः निर्मितः तस्य उद्घाटनार्थं मन्त्री आगच्छति।

(ग) सेतोः निर्माणं के अकुर्वन् ?
उत्तराणि:
सेतोः निर्माणं कर्मकराः अकुर्वन्।

(घ) सेतोः निर्माणाय कर्मकराः प्रस्तराणि कुतः आनयन्ति?
उत्तराणि:
सेतोः निर्माणाय कर्मकराः प्रस्तराणि पर्वतेभ्यः आनयन्ति।

(ङ) के सर्वकाराय धनं प्रयच्छन्ति?
उत्तराणि:
प्रजाः सर्वकाराय धनं प्रयच्छन्ति।

प्रश्न: 3.
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- (रेखांकित शब्दों के आधार पर प्रश्न निर्माण कीजिए-)

(क) अनारिकायाः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति ।
उत्तराणि:
कस्याः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति?

(ख) मन्त्री सेतोः उद्घाटनार्थम् आगच्छति ।
उत्तराणि:
मन्त्री किमर्थम् आगच्छति?

(ग) कर्मकराः सेतोः निर्माणम् कुर्वन्ति।
उत्तराणि:
के सेतोः निर्माणम् कुर्वन्ति?

(घ) पर्वतेभ्यः प्रस्तराणि आनीय सेतोः निर्माणं भवति ।
उत्तराणि:
केभ्यः प्रस्तराणि आनीय सेतोः निर्माणं भवति?

(ङ) जनाः सर्वकाराय देशस्य विकासार्थं धनं ददति।
उत्तराणि:
जनाः कस्मै देशस्य विकासार्थं धनं ददति?

प्रश्न: 4.
उदाहरणानुसारं रूपाणि लिखत। (उदाहरण के अनुसार रूपों को लिखिए-)

NCERT Solutions for Class 7 Sanskrit Chapter 14 अनारिकायाः जिज्ञासा 2
NCERT Solutions for Class 7 Sanskrit Chapter 14 अनारिकायाः जिज्ञासा 3
उत्तराणि:
NCERT Solutions for Class 7 Sanskrit Chapter 14 अनारिकायाः जिज्ञासा 4
NCERT Solutions for Class 7 Sanskrit Chapter 14 अनारिकायाः जिज्ञासा 5

प्रश्न: 5.
कोष्ठकेभ्यः समुचितपदानि चित्वा रिक्तस्थानानि पूरयत- (कोष्ठकों से उचित शब्द चुनकर रिक्त स्थान भरिए-)

(क) अहं प्रातः…….. सह भ्रमणाय गच्छामि। (पित्रा/पितुः)
उत्तराणि:
पित्रा

(ख) बाला आपणा…………. फलानि आनयति। (भ्रातुः/भ्रात्रे)
उत्तराणि:
भ्रात्रे

(ग) कर्मकरा: सेतोः निर्माणस्य………. भवन्ति। (कर्तारम्/कर्तारः)
उत्तराणि:
कर्तारः

(घ) तव……… कुत्र जीविकोपार्जनं कुरुतः ? (भ्रातरः/भ्रातरौ)
उत्तराणि:
पिता

(ङ) मम……….तु एतेषां प्रश्नानाम् उत्तराणि अददात् । (पिता/पितरः)
उत्तराणि:
भ्रातरौ।

प्रश्न: 6.
चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत- (चित्र को देखकर और मञ्जूषा में दिए गए शब्दों के प्रयोग से वाक्य बनाइए-.)
NCERT Solutions for Class 7 Sanskrit Chapter 14 अनारिकायाः जिज्ञासा 6
उत्तराणि:
बालाः छत्रम् धारयन्ति।
बालाः वर्षायाम् छत्रम् धारयन्ति ।
बालाः वर्षायाम् बसयानम् आरोहन्ति ।
ते बसयानम् आरोहन्ति।

प्रश्नः 7.
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत। (निम्नलिखित शब्दों के आधार पर वाक्य बनाइए-)

1. प्रश्नाः = ……………..
2. नवीनः = ……………..
3. प्रातः = ……………..
4. आगच्छति = ……………..
5. प्रसन्नः = ……………..
उत्तराणि:
1. बालकस्य मनसि बहवः प्रश्नाः सन्ति ।
2. अयं नवीनः सेतुः अस्ति।
3. सा प्रातः उद्यानम् गच्छति।
4. मम भगिनी विद्यालयात् आगच्छति।
5. छात्रः प्रसन्नः अस्ति।

एक टिप्पणी भेजें

0 टिप्पणियाँ