Ad Code

ALERT:

6/recent/ticker-posts

VII-15 (Ans)

 


प्रश्न: 1.
गीतम् सस्वरं गायत। (गीत को लय में गाइए-).
उत्तराणि:
गीत के सभी श्लोकों को छात्र लय में गाएँ।

प्रश्न: 2.
एकपदेन उत्तरत- (एक शब्द में उत्तर दीजिए-)

(क) का विहसति?
उत्तराणि:
धरणी

(ख) किम् विकसति?
उत्तराणि:
कमलम्

(ग) व्याघ्रः कुत्र गर्जति?
उत्तराणि:
विपिने

(घ) हरिणः किं खादति?
उत्तराणि:
नवघासम्

(ङ) मन्दं कः गच्छति?
उत्तराणि:
उष्ट्रः

प्रश्न: 3.
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- (रेखांकित शब्दों के आधार पर प्रश्न निर्माण कीजिए-)

(क) सलिले नौका सेलति।
उत्तराणि:
सलिले का सेलति?

(ख) पुष्पेषु चित्रपतङ्गाः डयन्ते।
उत्तराणि:
केषु चित्रपतङ्गाः डयन्ते?

(ग) उष्ट्रः पृष्ठे भारं वहति ।
उत्तराणि:
कः पृष्ठे भारं वहति?

(घ) धावनसमये अश्वः किमपि न खादति ।
उत्तराणि:
कदा अश्वः किमपि न खादति?

(ङ) उदिते सूर्ये धरणी विहसति।
उत्तराणि:
कस्मिन् उदिते धरणी विहसति?

प्रश्न: 4.
मञ्जूषातः समानार्थकपदानि चित्वा लिखत- (मञ्जूषा से समान अर्थ वाले शब्द चुनकर लिखिए-)

पृथिवी देवालये जले वने मृगः भयङ्करम्

धरणी – ………….
विपिने – …………..
करालम् – …………..
हरिणः – …………..
सलिले – …………..
मन्दिो – …………..
उत्तराणि:
धरणी – पृथिवी
विपिने – वने
करालम् – भयङ्करम्
हरिणः – मृगः
सलिले – जले
मन्दिरे – देवालये

प्रश्न: 5.
विलोमपदानि मेलयत- (विपरीतार्थक शब्द मिलाइए-)

मन्दम् – नूतनम्
नीचैः – स्निग्धम्
कठोरः – पर्याप्तम
पुरातनम् – उच्चैः
अपर्याप्तम् – क्षिप्रम्

मन्दम् – क्षिप्रम्
नीचैः – उच्चैः
कठोरः – स्निग्धम्
पुरातनम् – नूतनम्
अपर्याप्तम् – पर्याप्तम

प्रश्नः 6.
उचितकथनानां समक्षम् ‘आम्’ अनुचितकथनानां समक्षं ‘न’ इति लिखत- (उचित कथनों के सामने ‘आम्’ और अनुचित कथनों के सामने ‘न’ लिखिए-.)

(क) धावनसमये अश्वः खादति।
(ख) उष्ट्रः पृष्ठे भारं न वहति ।
(ग) सिंहः नीचैः क्रोशति।
(घ) पुष्पेषु चित्रपतङ्गाः डयन्ते।
(ङ) वने व्याघ्रः गर्जति।
(च) हरिणः नवघासम् न खादति।
उत्तरम् –
(क) न
(ख) न
(ग) न
(घ) आम्
(ङ) आम्
(च) न।

प्रश्नः 7.
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत। (निम्नलिखित शब्दों को निर्देश के अनुसार बदलिए-)
NCERT Solutions for Class 7 Sanskrit Chapter 15 लालनगीतम् 1
उत्तराणि:
1. भल्लुकेन
2. उष्ट्राभ्याम्
3. हरिणेषु
4. व्याघ्रम्
5. हे घोटकराज !

प्रश्नः 8.
चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत- (चित्र को देखकर और मञ्जूषा से शब्दों को प्रयोग करके वाक्य बनाइए-)
NCERT Solutions for Class 7 Sanskrit Chapter 15 लालनगीतम् 2
उत्तराणि:

  1. प्रातः सूर्यः उदेति।
  2. गगने खगाः कूजन्ति।
  3. सरोवरे कमलानि विकसन्ति।
  4. पुष्पेषु चित्रपतङ्गाः डयन्ते।
  5. बालाः पादकन्दुकेन क्रीडन्ति ।

एक टिप्पणी भेजें

0 टिप्पणियाँ