Ad Code

ALERT:

6/recent/ticker-posts

VII-13 (Ans)

 


प्रश्न: 1.
उच्चारणं कुरुत- (उच्चारण कीजिए-)

उपलब्धासु
सङ्गणकस्य
चिकित्साशास्त्रम्
वैशिष्ट्यम्
भूगोलशास्त्रम्
वाङ्मये
विद्यमानाः
अर्थशास्त्रम्
उत्तराणि:
छात्र ध्यानपूर्वक शुद्ध उच्चारण करें।

प्रश्न: 2.
प्रश्नानाम् एकपदेन उत्तराणि लिखत- (प्रश्नों के उत्तर एक शब्द में लिखिए-)

(क) का भाषा प्राचीनतमा?
उत्तराणि:
संस्कृतभाषा

(ख) शून्यस्य प्रतिपादनं कः अकरोत् ?
उत्तराणि:
भास्कराचार्यः

(ग) कौटिल्येन रचितं शास्त्रं किम्?
उत्तराणि:
अर्थशास्त्रम्

(घ) कस्याः भाषायाः काव्यसौन्दर्यम् अनुपमम्?
उत्तराणि:
संस्कृतभाषायाः

(ङ) काः अभ्युदयाय प्रेरयिन्ति?
उत्तराणि:
सूक्तयः।

प्रश्न: 3.
प्रश्नानाम् उत्तराणि एकवाक्येन लिखत। (प्रश्नों के उत्तर एक वाक्य में लिखिए-)

(क) सङ्गणकस्य कृते सर्वोत्तमा भाषा का?
उत्तराणि:
सङ्गणकस्य कृते संस्कृतमेव सर्वोत्तमा भाषा।

(ख) संस्कृतस्य वाङ्मयं कैः समृद्धमस्ति?
उत्तराणि:
संस्कृतस्य वाङ्मयं वेदैः, पुराणैः, नीतिशास्त्रैः चिकित्साशास्त्रादिभिः च समृद्धमस्ति ।

(ग) संस्कृतम् किं शिक्षयति?
उत्तराणि:
संस्कृतभाषा शिक्षयति यत् सर्वभूतेषु आत्मवत् व्यवहारः कर्त्तव्यः। अथवा संस्कृतभाषा आत्मवत् सर्वभूतेषु व्यवहारं कर्तुम् शिक्षयति।

(घ) अस्माभिः संस्कृतं किमर्थं पठनीयम्?
उत्तराणि:
अस्माभिः संस्कृतं मनुष्यस्य समाजस्य च परिष्कारार्थम् पठनीयम्।

प्रश्नः 4.
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत- (इकारान्त-स्त्रीलिंग-शब्दरूप के आधार पर रिक्त स्थान भरिए-)

NCERT Solutions for Class 7 Sanskrit Chapter 13 अमृतं संस्कृतम् 1
उत्तराणि:
NCERT Solutions for Class 7 Sanskrit Chapter 13 अमृतं संस्कृतम् 2

प्रश्नः 5.
रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत- (रेखांकित पदों के आधार पर प्रश्ननिर्माण कीजिए-)

(क) संस्कृते ज्ञानविज्ञानयोः निधिः सुरक्षितोऽस्ति ।
उत्तराणि:
संस्कृते ज्ञानविज्ञानयोः का सुरक्षितोऽस्ति?

(ख) संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा।
उत्तराणि:
संस्कृतमेव कस्य कृते सर्वोत्तमा भाषा?

(ग) शल्यक्रियायाः वर्णनं संस्कृतसाहित्ये अस्ति।
उत्तराणि:
शल्यक्रियायाः वर्णनं कस्मिन् अस्ति?

(घ) वरिष्ठान् प्रति अस्माभिः प्रियं व्यवहर्त्तव्यम्।
उत्तराणि:
कान् प्रति अस्माभिः प्रियं व्यवहर्त्तव्यम् ?

प्रश्नः 6.
उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत- (उदाहरण के अनुसार शब्दों के विभक्ति और वचन लिखिए-)

NCERT Solutions for Class 7 Sanskrit Chapter 13 अमृतं संस्कृतम् 3
उत्तराणि:
NCERT Solutions for Class 7 Sanskrit Chapter 13 अमृतं संस्कृतम् 4

प्रश्न: 7.
यथायोग्यं संयोज्य लिखत- (यथा-उचित मिलाकर लिखिए-)

‘क’ – ‘ख’
कौटिल्येन – अभ्युदयाय प्रेरयन्ति।
चिकित्साशास्त्रे – ज्ञानविज्ञानपोषकम्।
शून्यस्य आविष्कर्ता – अर्थशास्त्रं रचितम्।
संस्कृतम् – चरकसुश्रुतयोः योगदानम्।
सूक्तयः – आर्यभटः।
उत्तराणि:
कौटिल्येन – अर्थशास्त्रं रचितम्।
चिकित्साशास्त्रे – चरकसुश्रुतयोः योगदानम्।
शून्यस्य आविष्कर्ता – आर्यभटः।
संस्कृतम् – ज्ञानविज्ञानपोषकम्।
सूक्तयः – अभ्युदयाय प्रेरयन्ति।

एक टिप्पणी भेजें

0 टिप्पणियाँ