Ad Code

ALERT:

6/recent/ticker-posts

VII-12 (Ans)

 


प्रश्न: 1.
उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत- (उचित कथनों के सामने ‘आम्’ और अनुचित कथनों के सामने ‘न’ लिखिए-)

(क) विद्या राजसु पूज्यते।
उत्तराणि:
आम्

(ख) वाग्भूषणं भूषणं न।
उत्तराणि:

(ग) विद्याधनं सर्वधनेषु प्रधानम्।
उत्तराणि:
आम्

(घ) विदेशगमने विद्या बन्धुजन: न भवति।
उत्तराणि:

(ङ) सर्वं विहाय विद्याधिकारं कुरु।
उत्तराणि:
आम्।

प्रश्न: 2.
अधोलिखितानां पदानां लिङ्ग, विभक्तिं वचनञ्च लिखत- (निम्नलिखित शब्दों का लिंग, विभक्ति और वचन लिखिए-)

NCERT Solutions for Class 7 Sanskrit Chapter 12 विद्याधनम् 1
NCERT Solutions for Class 7 Sanskrit Chapter 12 विद्याधनम् 2
उत्तराणि:
NCERT Solutions for Class 7 Sanskrit Chapter 12 विद्याधनम् 3

प्रश्न: 3.
श्लोकांशान् योजयत। (श्लोकों के अंशों को मिलाइए।)

‘क’ – ‘ख’
विद्या राजसु पूज्यते न हि धनम् – हारा न चन्द्रोज्ज्वला:।
केयूरा: न विभूषयन्ति पुरुषम् – न भ्रातृभाज्यं न च भारकारि।
न चौरहार्यं न च राजहार्यम् – या संस्कृता धार्यते।
सत्कारायतनं कुलस्य महिमा – विद्या-विहीनः पशुः।
वाण्येका समलङ्करोति पुरुषम् – रत्नैर्विना भूषणम्।
उत्तराणि:
‘क’ – ‘ख’
विद्या राजसु पूज्यते न हि धनम् – विद्या-विहीनः पशुः।
केयूराः न विभूषयन्ति पुरुषम् – हारा न चन्द्रोज्ज्वलाः।
न चौरहार्यं न च राजहार्यम् – न भ्रातृभाज्यं न च भारकारि।
सत्कारयतनं कुलस्य महिमा – रत्नैर्विना भूषणम्।
वाण्येका समलङ्करोति पुरुषम् – या संस्कृता धार्यते।

प्रश्न: 4.
एकपदेन प्रश्नानाम् उत्तराणि लिखत- (प्रश्नों के उत्तर एक शब्द में लिखिए-)

(क) कः पशुः?
उत्तराणि:
विद्या-विहीनः

(ख) का भोगकरी?
उत्तराणि:
विद्या

(ग) के पुरुषं न विभूषयन्ति?
उत्तराणि:
केयूराः

(घ) का एका पुरुषं समलङ्करोति?
उत्तराणि:
वाणी

(ङ) कानि क्षीयन्ते?
उत्तराणि:
भूषणानि।

प्रश्न: 5.
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत- (रेखांकित शब्दों के आधार पर प्रश्न निर्माण कीजिए-)

(क) विद्याविहीनः नरः पशुः अस्ति।
उत्तराणि:
विद्याविहीनः कः पशुः भवति?

(ख) विद्या राजसु पूज्यते।
उत्तराणि:
का राजसु पूज्यते?

(ग) चन्द्रोज्ज्वला: हाराः पुरुषं न अलङ्कर्वन्ति ।
उत्तराणि:
चन्द्रोज्ज्वला: के पुरुषं न अलङ्कर्वन्ति?

(घ) पिता हिते नियुक्ते।
उत्तराणि:
कः हिते नियुक्ते?

(ङ) विद्याधनं सर्वप्रधानं धनमस्ति।
उत्तराणि:
विद्याधनं कीदृशम् धनमस्ति?

(च) विद्या दिक्षु कीर्तिं तनोति।
उत्तराणि:
विद्या कासु/कुत्र कीर्तिं तनोति?

प्रश्न: 6.
पूर्णवाक्येन प्रश्नानाम् उत्तराणि लिखत- (प्रश्नों के उत्तर एक वाक्य में लिखिए-)

(क) गुरूणां गुरुः का अस्ति?
उत्तराणि:
विद्या गुरूणां गुरुः अस्ति।

(ख) कीदृशी वाणी पुरुषं समलङ्करोति?
उत्तराणि:
संस्कृता वाणी पुरुषं समलङ्करोति ।

(ग) व्यये कृते किं वर्धते?
उत्तराणि:
व्यये कृते विद्याधनम् वर्धते।।

(घ) भाग्यक्षये आश्रयः कः?
उत्तराणि:
विद्या नाम भाग्यक्षये आश्रयः।

प्रश्नः 7.
मञ्जूषातः पुंल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत- (मञ्जूषा से पुंल्लिग, स्त्रीलिंग और नपुंसक लिंग के शब्द चुनकर लिखिए-)

| विद्या, धनम्, संस्कृता, सततम्, कुसुमम्, मूर्धजाः, पशुः, गुरुः, रतिः।।

NCERT Solutions for Class 7 Sanskrit Chapter 12 विद्याधनम् 4
उत्तराणि:
NCERT Solutions for Class 7 Sanskrit Chapter 12 विद्याधनम् 5

एक टिप्पणी भेजें

0 टिप्पणियाँ