Ad Code

ALERT:

6/recent/ticker-posts

VII-11 (Ans)

 


प्रश्न: 1.

प्रश्नानाम् उत्तराणि एकपदेन लिखत- (प्रश्नों के उत्तर एक शब्द में लिखिए-)

(क) वृक्षे का प्रतिवसति स्म?
उत्तराणि:
चटका

(ख) वृक्षस्य अधः कः आगतः?
उत्तराणि:
गजः

(ग) गजः केन शाखाम् अत्रोटयत्?
उत्तराणि:
शुण्डेन

(घ) काष्ठकूटः चटकां कस्याः समीपम् अनयत्?
उत्तराणि:
मक्षिकायाः

(ङ) मक्षिकायाः मित्रं कः आसीत् ?
उत्तराणि:
मण्डूकः ।

प्रश्न: 2.
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत- (रेखांकित शब्दों के आधार पर प्रश्ननिर्माण कीजिए-)

(क) कालेन चटकायाः सन्ततिः जाता।
उत्तराणि:
कालेन कस्याः सन्ततिः जाता?

(ख) चटकायाः नीडं भुवि अपतत् ।
उत्तराणि:
चटकायाः किम् भुवि अपतत्?

(ग) गजस्य वधेनैव मम दुःखम् अपसरेत्।
उत्तराणि:
कस्य वधेनैव मम दुःखम् अपसरेत् ?

(घ) काष्ठकूट: चञ्च्वा गजस्य नयने स्फोटयिष्यति ।
उत्तराणि:
काष्ठकूट: कया गजस्य नयने स्फोटयिष्यति?

प्रश्न: 3.
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत। (मञ्जूषा से क्रिया-शब्दों को चुनकर रिक्त स्थान भरिए।)

करिष्यामि, गमिष्यति, अनयत्, पतिष्यति, स्फोटयिष्यति, त्रोटयति

(क) काष्ठकूटः चञ्च्वा गजस्य नयने ………. …… ।
उत्तराणि:
स्फोटयिष्यति

(ख) मार्गे स्थितः अहमपि शब्दं
उत्तराणि:
करिष्यामि

(ग) तृषार्तः गजः जलाशयं …………….
उत्तराणि:
गमिष्यति

(घ) गजः गर्ते
उत्तराणि:
पतिष्यति

(ङ) काष्ठकूटः तां मक्षिकायाः समीपम् ……………… |
उत्तराणि:
अनयत्

(च) गजः शुण्डेन वृक्षशाखाः
उत्तराणि:
त्रोटयति।

प्रश्न: 4.
प्रश्नानाम् उत्तराणि एकवाक्येन लिखत।
(प्रश्नों के उत्तर एक वाक्य में लिखिए।)

(क) चटकायाः विलापं श्रुत्वा काष्ठकूटः तां किम् अपृच्छत् ?

उत्तराणि:
चटकायाः विलापं श्रुत्वा काष्ठकूट: तां अपृच्छत्-“भद्रे, किमर्थं विलपसि?”

(ख) चटकायाः काष्ठकूटस्य च वार्ता श्रुत्वा मक्षिका किम् अवदत् ?
उत्तराणि:
चटकायाः काष्ठकूटस्य च वार्ता श्रुत्वा मक्षिका अवदत्-“ममापि मित्रं मण्डूकः मेघनादः अस्ति, शीघ्रं तमुपेत्य यथोचितं करिष्यामः।”

(ग) मेघनादः मक्षिकाम् किम् अवदत् ?
उत्तराणि:
मेघनादः मक्षिकाम् अवदत्-“मक्षिके! प्रथमं त्वं मध्याह्ने तस्य गजस्य कर्णे शब्दं कुरु, येन सः नयने निमील्य स्थास्यति।”

(घ) चटका काष्ठकूटं किम् अवदत् ?
उत्तराणि:
चटका काष्ठकूटम् अवदत्-“दुष्टेन एकेन गजेन मम सन्ततिः नाशिता।”

प्रश्न: 5.
उदाहरणमनुसृत्य रिक्तस्थानानि पूरयत- (उदाहरण के अनुसार रिक्त स्थान भरिए-)
NCERT Solutions for Class 7 Sanskrit Chapter 11 समवायो हि दुर्जयः 1
उत्तराणि:
NCERT Solutions for Class 7 Sanskrit Chapter 11 समवायो हि दुर्जयः 2

प्रश्न: 6.
उदाहरणानुसारं ‘स्म’ शब्दं योजयित्वा भूतकालिकक्रियां रचयत- (उदाहरण के अनुसार ‘स्म’ शब्द जोड़कर भूतकाल की क्रिया बनाइए-)

यथा-
अवसत् – वसति स्म।
अपठत् – ……………
अत्रोटयत् – ……………
अपतत् – ……………
अपृच्छत् – ……………
अवदत् – ……………
अनयत् – ……………
उत्तराणि:
अपठत् – पठति स्म।
अत्रोटयत् – त्रोटयति स्म।
अपतत् – पतति स्म।
अपृच्छत् – पृच्छति स्म।
अवदत् – वदति स्म।
अनयत् – नयति स्म।

प्रश्नः 7.
कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत- (कोष्ठक से उचित शब्द चुनकर रिक्त स्थान भरिए-)

(क) ………… बालिका मधुरं गायति । (एकम्, एका, एक:)
उत्तराणि:
एका

(ख) ……. कृषकाः कृषिकर्माणि कुर्वन्ति । (चत्वारः, चतस्रः, चत्वारि)
उत्तराणि:
चत्वारः

(ग) …………. पत्राणि सुन्दराणि सन्ति । (ते, ताः, तानि)
उत्तराणि:
तानि

(घ) धेनवः दुग्धम्……. । (ददाति, ददति, ददन्ति)
उत्तराणि:
ददति

(ङ) वयं संस्कृतम्………… । (अपठम्, अपठन् अपठाम)
उत्तराणि:
अपठाम।

एक टिप्पणी भेजें

0 टिप्पणियाँ