Ad Code

ALERT:

6/recent/ticker-posts

VII-10 (Ans)

प्रश्न: 1.

उच्चारणं कुरुत- (उच्चारण कीजिए-)

दुर्भिक्षे, राष्ट्रविप्लवे, विश्वबन्धुत्वम्
विश्वसन्ति उपेक्षाभावम्, विद्वेषस्य
ध्यातव्यम्, दुःखभाक्, प्रदर्शयन्ति
उत्तरम्-
छात्र ध्यानपूर्वक शुद्ध उच्चारण करें।

प्रश्न: 2.
मञ्जूषातः समानार्थकपदानि चित्वा लिखत- (मञ्जूषा से समान-अर्थ वाले शब्द चुनकर लिखिए-)

परस्य, दुःखम्, आत्मानम्, बाधितः, परिवारः, सम्पन्नम् त्यक्त्वा, सम्पूर्णे

1. स्वकीयम् – ………………
2. अवरुद्धः – ………………
3. कुटुम्बकम् – ………………
4. अन्यस्य – ………………
5. अपहाय – ………………
6. समृद्धम् – ………………
7. कष्टम् – ………………
8. निखिले – ………………
उत्तरम्-
1. स्वकीयम् – आत्मानम्
2. अवरुद्धः – बाधित:
3. कुटुम्बकम् – परिवारः
4. अन्यस्य – परस्य
5. अपहाय – त्यक्त्वा
6. समृद्धम् – सम्पन्नम्
7. कष्टम् – दुःखम्
8. निखिले – सम्पूर्णे।

प्रश्नः 3.
रेखाङ्कितानि पदानि संशोध्य लिखत- (रेखांकित शब्दों को शुद्ध करके लिखिए-)

(क) छात्राः क्रीडाक्षेत्रे कन्दुकात् क्रीडन्ति।
उत्तराणि:
छात्राः क्रीडाक्षेत्रे कन्दुकेन क्रीडन्ति।

(ख) ते बालिकाः मधुरं गायन्ति।
उत्तराणि:
ताः बालिकाः मधुरम् गायन्ति।

(ग) अहं पुस्तकालयेन पुस्तकानि आनयामि।
उत्तराणि:
अहं पुस्तकालयात् पुस्तकानि आनयामि।

(घ) त्वं किं नाम?
उत्तराणि:
तव किं नाम?

(ङ) गुरुं नमः।
उत्तराणि:
गुरवे नमः।

प्रश्न: 4.
मञ्जूषातः विलोमपदानि चित्वा लिखत- (मञ्जूषा से विलोम शब्दों को चुनकर लिखिए-)

अधुना, मित्रतायाः, लघुचेतसाम्, गृहीत्वा, दुःखिनः, दानवाः

1. शत्रुतायाः – ………………
2. पुरा – ………………
3. मानवाः – ………………
4. उदारचरितानाम् – ………………
5. सुखिनः – ………………
6. अपहाय – ………………
उत्तराणि:
1. मित्रतायाः
2. अधुना
3. दानवाः
4. लघुचेतसाम्
5. दुःखिनः
6. गृहीत्वा।

प्रश्नः 5.
अधोलिखितपदानां लिङ्गं, विभक्तिं वचनञ्च लिखत- (अधोलिखित शब्दों के लिंग, विभक्ति और वचन लिखिए-)

NCERT Solutions for Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् 1
उत्तराणि:
NCERT Solutions for Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् 2

प्रश्न: 6.
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत- (कोष्ठकों में दिए गए शब्दों में उचित विभक्ति जोड़कर रिक्त स्थान भरिए-)

(क) विद्यालयम् उभयतः वृक्षाः सन्ति । (विद्यालय)
……………उभयतः गोपालिकाः । (कृष्ण)
उत्तराणि:
कृष्णम्

(ख) ग्रामं परितः गोचारणभूमिः । (ग्राम)
…………परितः भक्तः । (मन्दिर)
उत्तराणि:
मन्दिरम्

(ग) सूर्याय नमः । (सूर्य)
………… नमः । (गुरु)
उत्तराणि:
गुरवे

(घ) वृक्षस्य उपरि खगाः। (वृक्ष)
………… उपरि सैनिकः । (अश्व)
उत्तराणि:
अश्वस्य।

प्रश्नः 7.
कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत- (कोष्ठक से उचित शब्द चुनकर रिक्त स्थान भरिए-)

(क) …… नमः । (हरि/हरये)
उत्तराणि:
हरये

(ख) …………. परितः कृषिक्षेत्राणि सन्ति। (ग्रामस्य/ग्रामम्)
उत्तराणि:
ग्रामम्

(ग) ………. नमः । (अम्बायाः/अम्बायै)
उत्तराणि:
अम्बायै

(घ) ………….. उपरि अभिनेता अभिनयं करोति । (मञ्चस्य/मञ्चम्)
उत्तराणि:
मञ्चस्य

(ङ) ………….उभयतः पुत्रौ स्तः। (पितरम्/पितुः)
उत्तराणि:
पितरम्।

एक टिप्पणी भेजें

0 टिप्पणियाँ