Ad Code

ALERT:

6/recent/ticker-posts

VII-9 (Ans)


 

प्रश्न: 1.उच्चारण कुरुत-(उच्चारण कीजिए।)

अग्रिमदिने, षड्वादने, अष्टवर्षदेशीया, अनुगृह्णातु, भवत्सदृशानाम्, गृहसञ्चालनाय, व्यवस्थायै, महार्घताकाले, अद्यैवास्याः, करतलवादसहितम्!
उत्तराणि:
छात्र स्वयं उच्चरण करें।

प्रश्न: 2. एक पदेन उत्तराणि लिखत-(एक पद में उत्तर कीजिए।)

(क) गिरिजायाः गृहसेविकायाः नाम किमासीत्?
उत्तराणि:
दर्शना

(ख) दर्शनायाः पुत्री कति वर्षीया आसीत्?
उत्तराणि:
अष्टवर्षीया

(ग) अद्यत्वे शिक्षा अस्माकं कीदृशः अधिकारः?
उत्तराणि:
मौलिकः

(घ) दर्शनायाः पुत्री कथं नृत्यति?
उत्तराणि:
करतलवादनसहितम्

प्रश्न: 3. पूर्णवाक्येन उत्तरत-(प्रश्नों के उत्तर एक वाक्य में लिखिए।)

(क) अष्टवर्षदेशीया दर्शनायाः पुत्री किं समार्थाऽसीत्?
उत्तराणि:
अष्टवर्षदेशीया दर्शनायाः पुत्री गृहस्य सम्पूर्ण कार्यं कर्तुं समर्थऽसीत।

(ख) दर्शना कति गृहाणां कार्यं करोति स्म?
उत्तराणि:
दर्शना पञ्च षड्गृहाणां कार्यं करोति स्म।

(ग) मालिनी स्वप्रतिवेशिनी प्रति किं कथयति?
उत्तराणि:
मालिनी स्वातिवेशिनी प्रति गिरिजे! मम पुत्रः मातुलगृहं प्रति प्रस्थितः काचिद् अन्यां कमपि महिला कर्यार्थं जानासि तर्हि प्रेषयः कथयति।

(घ) अद्यत्वे छात्राः विद्यालये किं किं निःशुल्कं प्राप्नुवन्ति?
उत्तराणि:
अद्यत्वे विद्यालये छात्राः शिक्षा, गणवेशं, पुस्तकानि, पुस्तकास्यूतम्, पादत्राणम्, माध्याह्नन भोजनं छात्रवृत्तिं च नि:शुल्कं प्राप्नुवन्ति।

प्रश्न: 4. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-(रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए-.)

(क) मालिनी द्वारमुद्घाटयति?
उत्तराणि:
का द्वारमुद्घाटयति?

(ख) शिक्षा सर्वेषां बलानां मौलिकः अधिकारः।
उत्तराणि:
शिक्षा केषाम् मौलिकः अधिकारः।

(ग) दर्शना आश्चर्येण मालिनी पश्यति।
उत्तराणि:
दर्शना आश्चर्येण काम पश्यति।

(घ) दर्शना तस्याः पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुतः स्म।
उत्तराणि:
दर्शना तस्याः पुत्री च मिलित्वा कस्य भरणपोषणं कुरुतः स्म।

प्रश्नः 5. सन्धि विच्छेदं पूरयत-(संधि विच्छेद पूरा कीजिए-)

(क) ग्राम प्रति – ग्रामम् + ……………….
उत्तराणि:
प्रति

(ख) कार्यार्थम् – ………………. + अर्थम्
उत्तराणि:
कार्य

(ग) करिष्यत्येषा – करिष्यति + ……………….
उत्तराणि:
एषा

(घ) स्वोदरपूर्तिः – …………… + ……………….
उदरपूर्तिः
स्व

(ङ) अप्येवम् – अपि + ……………….
उत्तराणि:
एवम्

प्रश्नः 6. (अ) समानार्थकपदानि मेलयत-(समानार्थक पदों को मिलाइए-)

आश्चर्येण – पठनस्य
उल्लासेन – समयः
परिवारस्य – प्रसन्नतया
अध्ययनस्य – विस्मयेन
कालः – कुटुम्बस्य
उत्तराणि:
आश्चर्येण – विस्मयेन
उल्लासेन – प्रसन्नतया
परिवारस्य – कुटुम्बस्य
अध्ययनस्य – पठनस्य
कालः – समयः

(आ) विलोमपदानि मेलयत- (विलोम पदों को मिलाइए-)

क्रेतुम् – दूरस्थम्
श्वः – कथयति
ग्रामम् – विक्रेतुम्
समीपस्थम् – ह्यः
पृच्छति – नगरम्
उत्तराणि:
क्रेतुम् – विक्रेतुम्
श्वः – ह्यः
ग्रामम् – नगरम्
समीपस्थम् – दूरस्थम्
पृच्छति – कथयति

प्रश्नः 7. विशेषणपदैः सह विशेष्यपदानि योजयत-(विशेषण पदों के साथ विशेष्य पदों के साथ मिलाइए-)

सर्वेषाम् – बालिकानाम्
मौलिकः – विद्यालयम्
एषा – बालकानाम्
सर्वकारीयम् – अधिकारः
समीपस्थे – गणवेषम्
सर्वासाम् – अल्पवयस्का
निःशुल्कम् – विद्यालये
उत्तराणि:
सर्वेषाम् – बालकानाम्
मौलिकः – अधिकारः
एषा – अल्पवयस्का
सर्वकारीयम् – विद्यालयम्
समीपस्थे – विद्यालये
सर्वासाम् – बालिकानाम्
निःशुल्कम् – गणवेषम्

एक टिप्पणी भेजें

0 टिप्पणियाँ