Ad Code

ALERT:

6/recent/ticker-posts

IX-4 (Ans)

चतुर्थः पाठः

कल्पतरूः



प्रश्न 1. एकपदेन उत्तरं लिखत –

(क) जीमूतवाहनः कस्य पुत्रः अस्ति?

उत्तरम्-  जीमूतवाहनस्य
(ख) संसारेऽस्मिन् कः अनश्वरः भवति?
उत्तरम्- परोपकारः

(ग) जीमूतवाहनः परोपकारैकफलसिद्धये कम् आराधयति?
उत्तरम्- कल्पपादपम्

(घ) जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्?
उत्तरम्- यशः

(ङ) कल्पतरुः भुवि कानि अवर्ष?
उत्तरम्- वसूनि

 

प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तर: संस्कृतभाषया लिखित –

(क) कञ्चनपुरं नाम नगरं कुत्र विभाति स्म?
उत्तरम्- कञ्चनपुर नाम नगर हिमवतः सानोपरि विभाति स्म।

(ख) जीमूतवाहनः कीदृशः आसीत्?
उत्तरम्- जीमूतवाहनः महान् दानवीरः सर्वभूतानुकम्पी च आसीत्।

(ग) कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः किम् अचिन्तयत्?
उत्तरम्- कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः अचिन्तयत् यत् “अहो! ईदृशम् अमरपादपं प्राप्यापि पूर्वैः पुरुषैअस्माकं तादृशं फलं किमपि न प्राप्तम्। किन्तु केवलं कैश्चिदेव कृपणैः कश्चिदपि अर्थः अर्थितः। तदहमस्मात् कल्पतरोः अभीष्टं साधयामि” इति।

(घ) हितैषिणः मन्त्रिणः जीमूतवाहनं किम् उक्तवन्तः?
उत्तरम्- हितैषिणः मन्त्रिणः जीमूतवाहनं उक्तवन्त:-“युवराज! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति स तव सदा पुज्यः। अस्मिन् अनुकूले स्थिते सति शक्रोऽपि अस्मान् बाधितुं न शक्नुयात्।”

(ङ) जीमूतवाहनः कल्पतरुम् उपगम्य किम् उवाच?
उत्तरम्- जीमूतवाहन: कल्पतरुम् उपगम्य उवाच-“देव! त्वया अस्मत्पूर्वेषाम् अभीष्टाः कामाः पूरिताः तन्ममैक कामं पूरय। यथापृथिवीम् अदरिद्राम् पश्यामि तथा करोतु देव” इति।

 

प्रश्न 3. अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?

(क) तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम्।
उत्तरम्- हिमवते (हिमालयाय)

(ख) राजा सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्?
उत्तरम्- राजपुत्राय (जीमूतवाहनाय)

(ग) अयं तव सदा पूज्यः।
उत्तरम्- कल्पतरवे

(घ) तात! त्वं तु जानासि यत् धनं वीचिवच्चञ्चलम्।
उत्तरम्- पित्रे (जीमूतकेतवे राज्ञे)

 

प्रश्न 4. अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

उत्तरम्-
(क) पर्वतः                    नगेन्द्रः
(ख) भूपतिः                   राजा
(ग) इन्द्रः                      शक्रः
(घ) धनम्                      अर्थः
(ङ) इच्छितम्                अभीष्टम्/अर्थितः
(च) समीपम्                  अन्तिकम्
(छ) धरित्रीम्                  पृथ्वीम्
(ज) कल्याणम्               स्वस्ति/सुखम्
(झ) वाणी                     वाक्
(ञ) वृक्षः                      तरुः

 

प्रश्न 5. क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि। तानि समुचित योजयत –

उत्तरम्-
क’ स्तम्भः                             ‘ख’ स्तम्भः
कुलक्रमागत:                           कल्पतरु:
दानवीर:                                  जीमूतवाहनः
हितैषिभिः                                मन्त्रिभिः
वीचिवच्चञ्चलम्                         धनम्
अनश्वरः                                 परोपकारः

प्रश्न 6. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

(क) तरोः कृपया सः पुत्रम् अप्राप्नोत्।
उत्तरम्- कस्य कृपया सः पुत्रम् अप्राप्नोत्?

(ख) सः कल्पतरवे न्यवेदयत्।
उत्तरम्- सः कस्मै न्यवेदयत्?

(ग) धनवृष्ट्या कोऽपि दरिद्रः नातिष्ठत्।
उत्तरम्- कया कोऽपि दरिद्रः नातिष्ठत्?

(घ) कल्पतरुः पृथिव्यां धनानि अवर्षत्।
उत्तरम्- कल्पतरुः कस्याम् धनानि अवर्षत्?

(ङ) जीवानुकम्पया जीमूतवाहनस्य यशः प्रासरत्।
उत्तरम्- कया जीमूतवाहनस्य यशः प्रासरत्?

 

प्रश्न 7. (अ) “स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

उत्तरम्-
(क) राज्ञे।
(ख) प्रजाभ्यः प्रजाये।
(ग) छात्राय/छात्रेभ्यः।
(घ) सर्वजनेभ्यः ।

प्रश्न 7. (आ) कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

उत्तरम्-
(क) गृहस्य
(ख) पितुः
(ग) जीमूतवाहनस्य
(घ) कस्य

 

 

 

---------- इति ----------


एक टिप्पणी भेजें

0 टिप्पणियाँ