Ad Code

ALERT:

6/recent/ticker-posts

WS-1 (VIII)

          WORKSHEET-1


कार्यपत्रिका-1

चतुर्थीविभक्त्यासः

विभक्तिः

अकारान्त (पुल्लिङ्ग)

 

 

 

 

 

चतुर्थी

बालकाय

बालकाभ्याम्

बालकेभ्यः

अकारान्त (नपुंसकलिङ्ग)

फलम्

फले

फलानि

आकारान्त (स्त्रीलिङ्ग)

लतायै

लताभ्याम्

लताभ्यः

इकारान्त (पुल्लिङ्ग)

हरये

हरिभ्याम्

हरिभ्यः

इकारान्त (स्त्रीलिङ्ग)

मतये/मत्यै

मतिभ्याम्

मतिभ्यः

ईकारान्त (स्त्रीलिङ्ग)

नद्यै

नदीभ्याम्

नदीभ्यः

उकारान्त (पुल्लिङ्ग)

गुरवे

गुरुभ्याम्

गुरुभ्यः

ऊकारान्त (स्त्रीलिङ्ग)

वध्यै

वधूभ्याम्

वधूभ्यः

 

 

प्र.1. नमः शब्दस्य रुच्यर्थशब्दस्य च योगे चतुर्थी विभक्तिः भवति। उदाहरणमनुसृत्य अधः दत्तानि रिक्तस्थानानि पूरयत।

 (क) तस्मै ____________ नमः। (देव)               ___________ तपः रोचते। (भक्त)      

(ख) ____________ मिष्टान्नं रोचते। (बालक)       ___________ फलं रोचते।(जनक)

(ग) तस्मै ___________नमः। (गुरु)                            ___________ नमः।(सूर्य)

(घ) ______________ कूर्दनं रोचते।(वानरः)          ___________ नमः।(लता)

(ड़) ______________ मधुरं रोचते।(बालिका)।       ____________ नमः।(मित्रं)

 

प्र.2. चतुर्थी विभक्तेः रुपाणि लिखित्वा रिक्तस्थानानि पूरयत।

क्रम

शब्दाः

एकवचनम्

द्विवचनम्

बहुवचनम्

1

पिता

पित्रे

पितृभ्याम्

पितृभ्यः

2

मतिः

मतये/मत्यै

मतिभ्याम्

मतिभ्यः

3

नदी

नद्यै

नदीभ्याम्

नदीभ्यः

4

वारिः

वारये

वारिभ्याम्

वारिभ्यः

5

मधु

मध्वै

मधुभ्याम्

मधुभ्यः

6

लता

लतायै

लताभ्याम्

लताभ्यः

 

प्र.3. तुभ्यं किं किं रोचते ? पञ्चवाक्यैः लिखत।

क्रम

शब्दाः

वाक्याः

1

मह्यं

मह्यं मिष्टान्नं रोचते।

2

मह्यं

मह्यं संस्कृतं रोचते।

3

मह्यं

मह्यं भ्रमणं रोचते।

4

मह्यं

मह्यं पठनं रोचते।

 

प्र.4. चतुर्थी विभक्तियुक्तपदं चित्वा पृथक् लिखत।

गुरुः रामाय उपदेशं ददाति। तेभ्यः शयनं रोचते।

देव्यै भक्तिः रोचते। सः बालिकायै पुस्तकं ददाति।

रामाय                   तेभ्यः

देव्यै                    बालिककायै

 


---------- इति 


---------- 

एक टिप्पणी भेजें

0 टिप्पणियाँ