Ad Code

ALERT:

6/recent/ticker-posts

VIII-12 (Ans)

                                                                 ✍कः रक्षति कः रक्षितः

-प्रश्नोत्तराणि-



1. एकपदेन उत्तरत
(एक पद में उत्तर दो)

(क) केन पीडितः वैभवः बहिरागत:?
उत्तराणि:
आतपेन

(ख) भवनेत्यादीनां निर्माणाय के कर्त्यन्ते?
उत्तराणि:
वृक्षाः

(ग) मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालापं कुर्वन्ति?
उत्तराणि:
अवकरम्

(घ) वयं शिक्षिताः अपि कथमाचरामः? ।
उत्तराणि:
अशिक्षिताः

(ङ) प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?
उत्तराणि:
पर्यावरणस्य

(च) अद्य निदाघतापतप्तस्य किं शुष्कतां याति?
उत्तराणि:
तालु।

2. पूर्णवाक्येन उत्तरत –
(पूर्ण वाक्य में उत्तर दो)

(क) परमिन्दर् गृहात् बहिरागत्य किं पश्यति?
उत्तराणि:
परमिन्दर् गृहात् बहिरागत्य पश्यति यत् वायुवेगः अवरुद्धः अस्ति।

(ख) अस्माभिः केषां निर्माणाय वृक्षाः कर्त्यन्ते?
उत्तराणि:
अस्माभिः भवनानां निर्माणाय वृक्षाः कर्त्यन्ते।

(ग) विनयः सङ्गीतामाहूय किं वदति?
उत्तराणि:
विनयः संगीताम् आहूय वदति यत् मार्गे अवकरस्य क्षेपणम् अशोभनम्।

(घ) रोजलिन् आगत्य किं करोति?
उत्तराणि:
रोजलिन् आगत्य अवकरं कण्डोले पातयति।

(ङ) अन्ते जोसेफः पर्यावरणरक्षायै कः उपायः बोधयति?
उत्तराणि:
जोसेफ: बोधयति यत् पर्यावरणस्य रक्षा करणीया।

3. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत
(रेखांकित पदों के लिए प्रश्न निर्माण कीजिए)

(क) जागरूकतया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति।
उत्तराणि:
कया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति?

(ख) धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म।
उत्तराणि:
धेनुः कैः सह प्लास्टिकस्यूतमपि खादति स्म?

(ग) वायुवेगः सर्वथाऽवरुद्धः आसीत्।
उत्तराणि:
कः सर्वथाऽवरुद्धः आसीत्?

(घ) सर्वे अवकरं संगृह्य अवकरकण्डोले पातयन्ति।
उत्तराणि:
सर्वे अवकरं संगृह्य कस्मिन् पातयन्ति?

(ङ) अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते।
उत्तराणि:
अधुना प्लास्टिकनिर्मितानि कानि प्रायः प्राप्यन्ते?

(च) सर्वे नदीतीरं प्राप्ताः प्रसन्नाः भवति।
उत्तराणि:
सर्वे कम् प्राप्ताः प्रसन्नाः भवति?

4. सन्धिविच्छेदं पूरयत
(संधि करके रिक्त स्थान पूरा कीजिए)

(क) ग्रीष्मर्तौ – …………………. + ऋतौ
उत्तराणि:
ग्रीष्मर्तौ – ग्रीष्म + ऋतौ

(ख) बहिरागत्य – बहिः + ………………….
उत्तराणि:
बहिरागत्य – बहिः + आगत्य

(ग) काञ्चित् – …………………. + चित्
उत्तराणि:
काञ्चित् – काम् + चित्

(घ) तद्वनम् – …………………. + वनम्
उत्तराणि:
तद्वनम् – तत् + वनम्

(ङ) कलमेत्यादीनि – …………………. + इत्यादिनि
उत्तराणि:
कलमेत्यादीनि – कलम + इत्यादिनि

(च) अतीवानन्दप्रदोऽयम् – …………………. + आनन्दप्रदः + ………………….
उत्तराणि:
अतीवानन्दप्रदोऽयम् – अतीव + आनन्दप्रदः + अयम्

5. विशेषणपदैः सह विशेष्यपदानि योजयत.
(विशेषण पदों के साथ विशेष्य जोड़कर लिखिए)

काञ्चित् – अवकरम्
स्वच्छानि – स्वास्थ्यकरी
पिहिते – क्षतिः
स्वच्छता – शान्तिम्
गच्छन्ति – गृहाणि
अन्यत् – अवकरकण्डोले
महती – मित्राणि
उत्तराणि:
काञ्चित् – शान्तिम्
स्वच्छानि – गृहाणि
पिहिते – अवकरकण्डोले
स्वच्छता – स्वास्थ्यकरी
गच्छन्ति – मित्राणि
अन्यत् – अवकरम्
महती – क्षतिः

6. शुद्धकथनानां समक्षम् [आम्] अशुद्धकथनानां समक्षं च [न] इति लिखत –
(शुद्ध कथन के सामने हाँ तथा अशुद्ध कथन के सामने ना लिखे)

(क) प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।
(ख) मार्गे मित्राणि अवकरभाण्डारं यत्र-तत्र विकीर्ण दृष्ट्वा वार्तालापं कुर्वन्ति।
(ग) अस्माभिः पर्यावरणस्वच्छतां प्रति प्रायः ध्यानं न दीयते।
(घ) वायु विना क्षणमपि जीवितुं न शक्यते।
(ङ) रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।
(च) एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।
(छ) बालकाः धेनुं कदलीफलानि भोजयन्ति।
(ज) नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति।
उत्तराणि:
NCERT Solutions for Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः 1

7. घटनाक्रमानुसारं लिखत
(कथा को सही क्रम में लिखिए)

(क) उपरितः अवकर क्षेप्तुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।
उत्तराणि:
गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।

(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षणन पशूनित्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।
उत्तराणि:
वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।

(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।
उत्तराणि:
मार्गे यत्र-तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिताः बालाः परस्परं विचारयन्ति।

(घ) अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।
उत्तराणि:
उपरितः अवकरं क्षेप्तुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।

(ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।
उत्तराणि:
बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।

(च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दु:खिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।
उत्तराणि:
शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।

(छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।
उत्तराणि:
प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षेण पशूनित्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।

(ज) मार्गे यत्र-तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिताः बालाः परस्परं विचारयन्ति।
उत्तराणि:
अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।

एक टिप्पणी भेजें

0 टिप्पणियाँ