Ad Code

ALERT:

6/recent/ticker-posts

VI-8 (Ans)

 

सूक्तिस्तबकः

प्रश्न 1.
सर्वान् श्लोकान् सस्वरं गायत- (सब श्लोकों को सस्वर गाएँ- Recite all Shlokas in tune.)
उत्तर:
छात्र स्वयं सस्वर गाएँ।

प्रश्न 2.
श्लोकांशान् योजयत- (श्लोकांशों का मिलान करें- Match the verses.)

NCERT Solutions for Class 6 Sanskrit Chapter 8 सूक्तिस्तबकः 1
उत्तर:
NCERT Solutions for Class 6 Sanskrit Chapter 8 सूक्तिस्तबकः 2

प्रश्न 3.
प्रश्नानाम् उत्तराणि लिखत- (प्रश्नों के उत्तर लिखिए- Answer the questions.)

(क) सर्वे जन्तवः केन तुष्यन्ति?
(ख) पिककाकयोः भेदः कदा भवति?
(ग) क; गच्छन् योजनानां शतान्यपि याति?
(घ) अस्माभिः किं वक्तव्यम्?
उत्तर:
(क) सर्वे जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति।
(ख) वसन्तसमये पिककाकयोः भेदः भवति।
(ग) पिपीलक : गच्छन् योजनानां शतान्यपि याति।
(घ) अस्माभिः प्रियं वक्तव्यम्।

प्रश्न 4.
उचितकथनानां समक्षम् ‘आम्’ अनुचितकथनानां समक्षं-‘न’ इति लिखत- (उचित, कथनों के सामने ‘आम्’ और अनुचित कथनों के सामने ‘न’ लिखिए- Write ‘आम्’ in front of the correct statement and ‘न’ in front of the incorrect one.)

(क) काक: कृष्णः न भवति। …………..
(ख) अस्माभिः प्रियं वक्तव्यम्। …………..
(ग) वसन्तसमये पिककाकयोः भेदः स्पष्टः भवति। …………..
(घ) वैनतेयः पशुः अस्ति। …………..
(ङ) वचने दरिद्रता न कर्त्तव्या। …………..
उत्तर:
(क) न
(ख) आम्
(ग) आम्
(घ) न
(ङ) आम्

प्रश्न 5.
मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत- (मञ्जूषा से समानार्थक पद चुनकर लिखिए Pick out synonyms from the box and write.)

ग्रन्थे , कोकिलः , गरुडः , परिश्रमेण , कथने

(क) वचने — …………..
(ख) वैनतेयः — …………..
(ग) पुस्तके — …………..
(घ) उद्यमेन .– …………..
(ङ) पिकः — …………..
उत्तर:
(क) कथने
(ख) गरुड़ः
(ग) ग्रन्थे
(घ) परिश्रमेण
(ङ) कोकिल:

प्रश्न 6.
विलोमपदानि योजयत- (विलोम शब्दों का मिलान कीजिए- Match the antonyms.)

NCERT Solutions for Class 6 Sanskrit Chapter 8 सूक्तिस्तबकः 3
उत्तर:
सार्थकः – निरर्थकः
कृष्ण: – श्वेत;
अनुक्तम् – उक्तम्।
गच्छति – आगच्छति;
जागृतस्य – सुप्तस्य

एक टिप्पणी भेजें

0 टिप्पणियाँ