Ad Code

ALERT:

6/recent/ticker-posts

VI-7 (Ans)

 

बकस्य प्रतिकारः

प्रश्न 1.
उच्चारणं कुरुत- (उच्चारण कीजिए- Read it out.)
उत्तर:
NCERT Solutions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः 1

प्रश्न 2.
मञ्जूषात् उचितम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत- (मञ्जूषा से उचित पद चुनकर रिक्त स्थान भरिए- Pick out the appropriate Indeclinable from the box and fill in the blanks.)

अद्य , अपि , प्रातः , कदा , सर्वदा , अधुना

(क) …………… भ्रमणं स्वास्थ्याय भवति।
(ख) …………… सत्यं वद।
(ग) त्वं ………… मातलगहं गमिष्यसि?
(घ) दिनेशः विद्यालयं गच्छति, अहम् ………….. तेन सह गच्छामि।
(ङ) ………….. विज्ञानस्य युगः अस्ति।
(च) ……………… रविवासरः अस्ति।
उत्तर:
(क) प्रातः
(ख) सर्वदा
(ग) कदा
(घ) अपि
(ङ) अधुना
(च) अद्य

प्रश्न: 3.
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत- (निम्नलिखित प्रश्नों के उत्तर लिखिए- Answer the following questions.)

(क) शृगालस्य मित्रं कः आसीत्?
(ख) स्थालीतः कः भोजनं न अखादत्?
(ग) बकः शृगालाय भोजने किम् अयच्छत्?
(घ) शृगालस्य स्वभावः कीदृशः भवति?
उत्तर:
(क) शृगालस्य मित्रं बकः आसीत्।
(ख) बकः स्थालीतः भोजनं न अखादत्।
(ग) बकः शृगालाय भोजने क्षीरोदनम् अयच्छत्।
(घ) शृगालस्य स्वभावः कुटिलः भवति।

प्रश्न: 4.
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत- (पाठ से पद चुनकर निम्नलिखित पदों के विलोम शब्द लिखिए– Pick out words from the lesson and write down antonyms of the words given below.)

यथा- शत्रुः
दुर्व्यवहारः शत्रुता
सायम् अप्रसन्नः
असमर्थः
उत्तर:
सुखदम् – दु:खदम्
दुर्व्यवहार – सद्व्यवहारः
शत्रुता – मित्रता
सायम् – प्रातः
अप्रसन्न – प्रसन्नः
असमर्थ – समर्थः

प्रश्नः 5.
मञ्जूषातः समुचितपदानि चित्वा कथां पूरयत- (मञ्जूषा से उचित पद चुनकर कथा पूरी कीजिए- Complete the story by picking out appropriate words from the box.)

मनोरथैः
पिपासितः
उपायम्
स्वल्पम्
पाषाणस्य
कार्याणि
उपरि
सन्तुष्टः
पातुम्
इतस्ततः
मित्रम्
NCERT Solutions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः 2
उत्तर:
पिपासितः ,  इतस्ततः , कुत्रापि , स्वल्पम् , पातुम् , उपायम् , पाषाणस्य , उपरि , संतुष्ट , कार्याणि , मनोरथैः

प्रश्न 6.
तत्समशब्दान् लिखत- (तत्सम शब्द लिखिए- Write down the words as used in Sanskrit.)

यथा-
सियार – शृगालः
कौआ ………….
मक्खी ………….
बन्दर ………….
बगुला ………….
चोंच ………….
नाक ………….
उत्तर:
काकः , मक्षिका , वानरः , बकः , चञ्चुः , नासिका।

एक टिप्पणी भेजें

0 टिप्पणियाँ