Ad Code

ALERT:

6/recent/ticker-posts

VI-5 (Ans)

 

वृक्षाः

प्रश्न 1.
वचनानुसारं रिक्तस्थानानि पूरयत- (वचनानुसार रिक्त स्थान भरिए– Fill in the blanks according to the number.)

NCERT Solutions for Class 6 Sanskrit Chapter 5 वृक्षाः 1
उत्तर:
NCERT Solutions for Class 6 Sanskrit Chapter 5 वृक्षाः 2

प्रश्न 2.
कोष्ठकेषु प्रदत्तशब्देषु उपयुक्तविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत- (कोष्ठक में दिए गए शब्दों में उचित विभक्ति लगाकर रिक्तस्थान भरिए- Fill in the blanks by using appropriate case in words given in brackets.)

यथा-अहं रोटिकां खादामि। (रोटिका)
(क) त्वं …………. पिबसि। (जल)
(ख) छात्रः …………… पश्यति। (दूरदर्शन)
(ग) वृक्षाः …………….. पिबन्ति। (पवन)
(घ) ताः …………… लिखन्ति। (कथा)
(ङ) आवाम् …………… गच्छावः। (जन्तुशाला)
उत्तर:
(क) जलम्
(ख) दूरदर्शनम्
(ग) पवनम्
(घ) कथां
(ङ) जन्तुशालाम्

प्रश्न 3.
अधोलिखितेषु वाक्येषु कर्तृपदानि चिनुत- (निम्नलिखित वाक्यों में कर्ता पद चुनिए Pick out the subjects in the sentences given below.)

(क) वृक्षाः नभः शिरस्सु वहन्ति।
(ख) विहगाः वृक्षेषु कूजन्ति।
(ग) पयोदर्पणे वृक्षाः स्वप्रतिबिम्बं पश्यन्ति।
(घ) कृषक: अन्नानि उत्पादयति।
(ङ) सरोवरे मत्स्याः सन्ति।
उत्तर:
(क) वृक्षाः
(ख) विहगाः
(ग) वृक्षाः
(घ) कृषकः
(ङ) मत्स्याः

प्रश्न 4.
प्रश्नानामुत्तराणि लिखत- (प्रश्नों के उत्तर लिखिए- Write answer to the questions.)

(क) वृक्षाः कैः पातालं स्पृशन्ति?
(ख) वृक्षाः किं रचयन्ति?
(ग) विहगाः कुत्र आसीनाः।
(घ) कौतुकेन वृक्षाः किं पश्यन्ति?
उत्तर:
(क) वृक्षाः पादैः पातालं स्पृशन्ति।
(ख) वृक्षाः वनं रचयन्ति।
(ग) विहगाः शाखादोलासीनाः। अथवा विहगाः शाखादोलायाम् आसीनाः।
(घ) वृक्षाः कौतुकेन स्वप्रतिबिम्बम् पश्यन्ति।

प्रश्न 5.
समुचितैः पदैः रिक्तस्थानानि पूरयत- (उचित पदों से रिक्त स्थान भरिए- Fill in the blanks with appropriate words.)

NCERT Solutions for Class 6 Sanskrit Chapter 5 वृक्षाः 3
उत्तर:
NCERT Solutions for Class 6 Sanskrit Chapter 5 वृक्षाः 4

प्रश्न 6.
भिन्नप्रकृतिकं पदं चिनुत- (भिन्न प्रकृति वाला पद चुनिए- Pick out the word that is different from the rest.)

(क) गङ्गा, लता, यमुना, नर्मदा।
(ख) उद्यानम्, कुसुमम्, फलम्, चित्रम्।
(ग) लेखनी, तूलिका, चटका, पाठशाला।
(घ) आम्रम्, कदलीफलम्, मोदकम्, नारङ्गम्।
उत्तर:
(क) लता
(ख) चित्रम्
(ग) चटका
(घ) मोदकम्

एक टिप्पणी भेजें

0 टिप्पणियाँ