Ad Code

ALERT:

6/recent/ticker-posts

VI-4 (Ans)

 

विद्यालयः

प्रश्न 1.
उच्चारणं कुरुत।
NCERT Solutions for Class 6 Sanskrit Chapter 4 विद्यालयः 1
उत्तर:
छात्र स्वयं उच्चारण करें।

प्रश्न 2.
निर्देशानुसारं परिवर्तनं कुरुत

यथा-अहं पठामि। – (बहुवचने) – वयं पठामः।
(क) अहं नृत्यामि। – (बहुवचने) …………..
(ख) त्वं पठसि। – (बहुवचने) …………..
(ग) युवां क्रीडथः। – (एकवचने) …………..
(घ) आवां गच्छावः। – (बहुवचने) …………..
(ङ) अस्माकं पुस्तकानि। – (एकवचने) – …………..
(च) तव गृहम्। – (द्विवचने) – …………..
उत्तर:
(क) वयं नृत्यामः
(ख) यूयं पठथ
(ग) त्वं क्रीडसि
(घ) वयं गच्छामः
(ङ) मम पुस्तकम्।
(च) युवयोः गृहे।

प्रश्न 3.
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत

(क) पठामि। (वयम्/अहम्) …………………
(ख) गच्छथः। (युवाम्/यूयम्) ………………
(ग) एतत् ……………… पुस्तकम्। (माम्/मम)
(घ) …………… क्रीडनकानि। (युष्मान्/युष्माकम्)
(ड) ……………… छात्रे स्वः। (वयम्/आवाम्)
(च) एषा …………… लेखनी। (तव/त्वाम्)
उत्तर:
(क) अहम्
(ख) युवाम्
(ग) मम
(घ) युष्माकम्
(ङ) आवाम्
(च) तव

प्रश्न 4.
क्रियापदैः वाक्यानि पूरयत-

पठसि , धावामः , गच्छावः , क्रिडथः , लिखामि ,पश्यथ ।
यथा- अहं पठामि।
(क) त्वं ……………
(ख) आवां ……………
(ग) यूयं ……………
(घ) अहं ……………
(ङ) युवां ……………
(च) वयं ……………
उत्तर:
(क) पठसि
(ख) गच्छावः
(ग) पश्चथ
(घ) लिखामि
(ङ) क्रीडथः
(च) धावामः।

प्रश्न 5.
उचितपदैः वाक्यनिर्माणं कुरुत

मम , तव , आवयोः , युवयोः , अस्माकम् , युष्माकम् |
यथा- एषा मम पुस्तिका।
(क) एतत् ……………… गुहम्
(ख) ………………….. मैत्री दृढा।
(ग) एषः …………. विद्यालयः।
(घ) एषा ……….. अध्यापिका।
(ङ) भारतम् …………… देश:
(च) एतानि ……………… पुस्तकानि।
उत्तर:
(क) तव
(ख) आवयोः
(ग) मम
(घ) युवयोः
(ङ) अस्माकम्
(च) युष्माकम्

प्रश्न 6.
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत

यथा – एषः – एते
(क) सः – ………….
(ख) ताः – ………….
(ग) एताः – ………….
(घ) त्वम् – ………….
(ङ) अस्माकम् – ………….
(च) तव – ………….
(छ) एतानि – ………….
उत्तर:
(क) ते
(ख) सा
(ग) एषा
(घ) यूयम्
(ङ) मम
(च) युष्माकम्
(छ) एतत्

प्रश्न 7.
(क) वार्तालापे रिक्तस्थानानि पूरयत

यथा – प्रियंवदा – शकुन्तले! त्वं किं करोषि?
शकुन्तला – प्रियंवदे! ……. नृत्यामि, …….. किं करोषि?
प्रियंवदा – शकुन्तले! ………. गायामि। किं ……….. न गायसि?
शकुन्तला – प्रियंवदे! ……. न गायामि। ……. तु नृत्यामि।
प्रियंवदा – शकुन्तले! किं ………. माता नृत्यति।
शकुन्तला – आम्, …….. माता अपि नृत्यति।
प्रियंवदा – साधु, ……. चलावः।
उत्तर:
अहं, त्वं, अहं, त्वं, अहं, अहं, तव, मम, आवाम्।

(ख) उपयुक्तेन अर्थेन सह योजयत

शब्दः – अर्थ
सा – तुम दोनों का
तानि – तुम सब
अस्माकम् – मेरा
यूयम् – वह (स्त्रीलिङ्ग)
आवाम् – तुम्हारा
मम – वे (नपुंसकलिङ्ग)
युवयोः – हम दोनों
तव – हमारा
उत्तर:
सा-वह (स्त्रीलिङ्ग), तानि-वे नपुंसकलिङ्ग, अस्माकम्-हमारा, यूयम्-तुम सब, आषाम्-हम दोनों, मम – मेरा, युवयो:- तुम दोनों का, तव तुम्हारा।

एक टिप्पणी भेजें

0 टिप्पणियाँ