Ad Code

ALERT:

6/recent/ticker-posts

VI-12 (Ans)

 

दशमः त्वम असि

प्रश्न 1.
उच्चारणं कुरुत- (उच्चारण कीजिए- Pronounce these words.)
NCERT Solutions for Class 6 Sanskrit Chapter 12 दशमः त्वम असि 1
उत्तरम्-
छात्र स्वयं उच्चारण करें।

प्रश्न 2.
प्रश्नानाम् उत्तराणि लिखत- (प्रश्नों के उत्तर लिखिए- Answer the questions.)

(क) कति बालकाः स्नानाय अगच्छन्?
(ख) ते स्नानाय कुत्र अगच्छन्?
(ग) ते कम् निश्चयम् अकुर्वन्?
(घ) मार्गे कः आगच्छत्?
(ङ) पथिकः कम् अवदत्?
उत्तर:
(क) दश बालकाः स्नानाय अगच्छन्।
(ख) ते स्नानाय नदीम् अगच्छन्।
(ग) ते निश्चयम् अकुर्वन् यत् दशमः नद्यां मग्नः।
(घ) मार्गे पथिकः आगच्छत्।
(ङ) पथिकः अवदत्-दशमः त्वम् असि।

प्रश्न 3.
शुद्धकथनानां समक्षम् (✓) इति अशुद्धकथनानां समक्षं (✗) कुरुत- (शुद्ध कथन के सामने (✓) तथा अशुद्ध कथन के सामने (✗) चिह्न लगाएँ- Put a tick mark (✓) in front of correct statement and a cross (✗) opposite the incorrect one.)

(क) दशबालकाः स्नानाय अगच्छन्। ……………
(ख) सर्वे वाटिकायाम् अभ्रमन्। ……………
(ग) ते वस्तुतः नव बालकाः एव आसन। ……………
(घ) बालकः स्वं न अगणयत्। ……………
(ङ) एक: बालकः नद्यां मग्नः। ……………
(च) ते सुखिताः तूष्णीम् अतिष्ठन्। ……………
(छ) कोऽपि पथिकः न आगच्छत्। ……………
(ज) नायकः अवदत्-दशमः त्वम् असि इति। ……………
(झ) ते सर्वे प्रहृष्टाः भूत्वा च गृहम् अगच्छन्। ……………
उत्तर:
(क) ✓, (ख) ✗ , (ग) ✗ , (घ) ✓, (ङ) ✗, (च) ✗, (छ) ✗, (ज) ✗, (झ) ✓

प्रश्न 4.
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत- (मञ्जूषा से शब्द चुनकर रिक्त स्थान भरिए Fill in the blanks by taking words from the brackets.)

गणयित्वा , श्रुत्वा , दृष्ट्वा , कृत्वा , गृहीत्वा , तीर्वा |

(क) ते बालकाः ………………. नद्याः उत्तीर्णाः।
(ख) पथिक: बालकान् दुःखितान् ………………. अपृच्छत्।
(ग) पुस्तकानि ……….. विद्यालयं गच्छ।
(घ) पथिकस्य वचनं …… सर्वे प्रमुदिताः गृहम् अगच्छन्।
(ङ) पथिक : बालकान् ………………. अकथयत् दशमः त्वम् असि।
(च) मोहनः कार्यं ………………. गृहं गच्छति।
उत्तर:
(क) तीर्खा
(ख) दृष्ट्वा
(ग) गृहीत्वा
(घ) श्रुत्वा
(ङ) गणयित्वा
(च) कृत्वा

प्रश्न 5.
चित्राणि दृष्ट्वा संख्यां लिखत- (चित्रों को देखकर संख्या लिखिए- Look at the pictures and write the number of objects.)

NCERT Solutions for Class 6 Sanskrit Chapter 12 दशमः त्वम असि 2
NCERT Solutions for Class 6 Sanskrit Chapter 12 दशमः त्वम असि 3
उत्तर:
(क) अष्ट
(ख) तिस्रः
(ग) एकम्
(घ) द्वौ
(ङ) द्वे
(च) षट्
(छ) पञ्च
(ज) दश

एक टिप्पणी भेजें

0 टिप्पणियाँ