Ad Code

ALERT:

6/recent/ticker-posts

VI-11 (Ans)

 

पुष्पोत्सवः

प्रश्न 1.
वचनानुसारं रिक्तस्थानानि पूरयत- (वचनानुसार रिक्त स्थान भरिए- Fill in the blanks according to number.)
NCERT Solutions for Class 6 Sanskrit Chapter 11 पुष्पोत्सवः 1
उत्तर:
NCERT Solutions for Class 6 Sanskrit Chapter 11 पुष्पोत्सवः 2

प्रश्न 2.
कोष्ठकेषु प्रदत्तशब्देषु समुचितपदं चित्वा रिक्तस्थानानि पूरयत- (कोष्ठकों में दिए गए शब्दों में उचित पद चुनकर रिक्त स्थान भरिए- Fill in the blanks by using the appropriate words given in brackets.)

(क) …………….बहवः उत्सवाः भवन्ति। (भारतम्/भारते)
(ख) ………………. मीनाः वसन्ति। (सरोवरे/सरोवरात्)
(ग) जनाः ……………. पुष्पाणि अर्पयन्ति। (मन्दिरेण/मन्दिरे)
(घ) खगाः ……………. निवसन्ति। (नीडानि/नीडेषु) ङ्के
(ड) छात्राः …….. प्रयोग कुर्वन्ति। (प्रयोगशालायाम्/प्रयोगशालायाः)
(च) ……………. पुष्पाणि विकसन्ति। (उद्यानस्य/उद्याने)
उत्तर:
(क) भारते
(ख) सरोवरे
(ग) मंदिरे
(घ) नीडेषु
(ङ) प्रयोगशालायाम्
(च) उद्याने

प्रश्न 3.
अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत- (निम्नलिखित पदों के आधार पर सार्थक वाक्य बनाइए- Frame meaningful sentences on the basis of words given below.)
NCERT Solutions for Class 6 Sanskrit Chapter 11 पुष्पोत्सवः 3
उत्तर:
– वानराः वृक्षेषु कूर्दन्ति।
– सिंहाः वनेषु गर्जन्ति।
– मयूराः उद्याने नृत्यन्ति।
– मत्स्याः जले तरन्ति।
– खगाः आकाशे उत्पतन्ति।

प्रश्न 4.
प्रश्नानाम् उत्तराणि लिखत- (प्रश्नों के उत्तर लिखिए- Answer the questions.)

(क) जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति?
(ख) पुष्पोत्सवस्य आयोजन कदा भवति?
(ग) अस्माकं भारतदेशः कीदृशः अस्ति?
(घ) पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति?
(ङ) मेहरौलीक्षेत्रे कस्याः मन्दिरं कस्य समाधिस्थलञ्च अस्ति?
उत्तर:
(क) जनाः पुष्प व्यजनानि योगमाया मन्दिरे बख्तियारकाकी इति अस्य समाधिस्थले अर्पयन्ति।
(ख) पुष्पोत्सवस्य आयोजन ऑक्टोबर्मासे भवति।
(ग) अस्माकं भारतदेश: उत्सवप्रियः अस्ति।
(घ) पुष्पोत्सवः ‘फूल वालों की सैर’ इति नाम्ना प्रसिद्धः अस्ति।
(ङ) मेहरौलीक्षेत्रे योगमायाः मन्दिरम् बख्तियारकाकी इति अस्य समाधिस्थलम् च अस्ति।

प्रश्न 5.
कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत- (कोष्ठक में दिए गए शब्दों में उचित विभक्ति लगाकर वाक्य पूरे कीजिए- Complete the sentences by using appropriate case form in the words given in brackets.)

यथा-सरोवरे मीनाः सन्ति। (सरोवर)

(क) ……………… कच्छपाः भ्रमन्ति। (तडाग)
(ख) …………. सैनिकाः सन्ति। (शिविर)
(ग) यानानि ……………….धावन्ति। (राजमार्ग)
(घ) रत्नानि सन्ति। (धरा)
(ङ) बालाः …………….. क्रीडन्ति। (क्रीडाक्षेत्र)
उत्तर:
(क) तडागे
(ख) शिविरे
(ग) राजमार्गे
(घ) धरायाम्
(ङ) क्रीडाक्षेत्रे।

प्रश्न 6.
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत- (चुनकर रिक्त स्थान भरिए- Fill in the blanks by picking out words from the box.)

पुष्पेषु गङ्गायाम् विद्यालये वृक्षयोः उद्यानेषु ।

(क) वयं ………….पठामः।
(ख) जनाः …………. भ्रमन्ति।
(ग) ……………. नौकाः सन्ति। भ्रमरा: गुञ्जन्ति।
(ङ) फलानि पक्वानि सन्ति।
उत्तर:
(क) विद्यालये
(ख) उद्यानेषु
(ग) गङ्गायाम्
(घ) पुष्पेषु
(ङ) वृक्षयोः।

एक टिप्पणी भेजें

0 टिप्पणियाँ