Ad Code

ALERT:

6/recent/ticker-posts

IX-8 (Ans)

अष्टमः पाठः

लौहतुला



 प्रश्न 1. एकपदेन उत्तरं लिखत –

(क) वाणिक्यपुत्रस्य किं नाम आसीत्?
उत्तरम्- जीर्णधनः

(ख) तुला कैः भक्षिता आसीत्?
उत्तरम्- मूषकैः

(ग) तुला कीदृशी आसीत्?
उत्तरम्- न

(घ) पुत्रः केन हतः इति जीर्णधनः वदति?
उत्तरम्- श्येनेन

(ङ) विवदमानौ तौ द्वावपि कुत्र गतौ?
उत्तरम्- राजकुलम्

 

प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –

उत्तरम्-  देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः किं व्यचिन्तयत्?
देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः व्यचिन्तयत् “यत्र स्ववीर्यतः भोगाः भुक्ताः वसन्ति तत्र यः विभवहीनः वसेत् सः पुरुषाधमः अस्ति।”

(ख) स्वतुला याचमानं जीर्णधनं श्रेष्ठी किम् अकथयत्?
उत्तरम्- जीर्णधनः गिरिगुहाद्वार बृहच्छिलया (बृहत् शिलया) आच्छाद्य गृहमागतः।

(ग) जीर्णधनः गिरिगुहाद्वार कया आच्छाद्य गृहमागतः?
उत्तरम्-

(घ) स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं किम् अवदत्?
उत्तरम्- स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनम् अवदत्- “नदीतटात् सः बाल: श्येनेन हृतः” इति।

(ङ) धर्माधिकारिण: जीर्णधनश्रेष्ठिनौ कथं तोषितवन्तः?
उत्तरम्- धर्माधिकारिणः जीर्णधनश्रेष्ठिनौ परस्परं संबोध्य तुला-शिशु-प्रदानेन तोषितवन्तः।


प्रश्न 3. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

(क) जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।
उत्तरम्- कः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्?

(ख) श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः।
उत्तरम्- श्रेष्ठिनः शिशुः स्नानोपकरणमादाय केन सह प्रस्थितः?

(ग) वणिक् गिरिगुहा बृहच्छिलया आच्छादितवान्।
उत्तरम्- वणिक् गिरिगुहां कथम् कया आच्छादितवान्?

(घ) सभ्यैः तौ परस्पर संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ।
उत्तरम्- सभ्यः तौ परस्परं संबोध्य कथं सन्तोषितौ?

 

प्रश्न 4. अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तम् पूरयत –

(क) यत्र देशे अथवा स्थाने ……….. भोगाः भुक्ताः ……….. विभवहीनः यः ……….. पुरुषाधमः।
उत्तरम्- यत्र देशे अथवा स्थाने स्ववीर्यतः भोगाः भुक्ताः तस्मिन् विभवहीनः यः वसेत् स पुरुषाधमः।

(ख) राजन्! यत्र लौहसहस्त्रस्य ……….. मुषका: ……….. तत्र श्येनः ……….. हरेत् अत्र संशयः न।
उत्तरम्- राजन्! यत्र लौहसहस्रस्य तुलाम् मूषकाः खादन्ति तत्र श्येनः बालकम् हरेत् अत्र संशयः न।

 

प्रश्न 5. तत्पदं रेखाङ्कितं कुरुत यत्र –

उत्तरम्-
(क) लौहसहस्रस्य
(ख) सत्वरम्
(ग) स्ववीर्यतः

 

प्रश्न 6. सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –

उत्तरम्-
(क) श्रेष्ठी
(ख) द्वावपि
(ग) उपार्जिता
(घ) यथेच्छया
(ङ) स्नान
(च) स्नानार्थम्

 

प्रश्न 7. समस्तपदं विग्रहं वा लिखत –
विग्रहः – समस्तपदम्

उत्तरम्-
(क) स्नानोपकरणम्
(ख) गिरेः + गुहायाम्
(ग) धर्माधिकारी
(घ) विभवेन + हीना:

 

प्रश्न 7. (अ) यथापेक्षम् अधोलिखितानां शब्दानां सहायतया “लौहतुला” इति कथायाः सारांश संस्कृतभाषया लिखत –

वणिक्पुत्रः – स्नानार्थम् – लौहतुला – अयाचत् – वृत्तान्तं – ज्ञात्वा – श्रेष्ठिन – प्रत्यागतः – गतः – प्रदानम्
उत्तरम्-
एकदा जीर्णधनः नाम वणिक्पुत्रः धनोपार्जनाम देशान्तरं गन्तुम् अचिन्तयत्। तस्य गृहे एका ‘लौहतुला’ आसीत्। वणिक्पत्रः लौहतलाम् श्रेष्ठिनः गृहे रक्षित्वा सः देशान्तरं अस्थितः। देशान्तरं भ्रान्त्वा पुन: स्वपुरम् प्रत्यागत्य सः तुलामयाचत्। सः श्रेष्ठी उवाच-“तुला तु मूषके: भक्षिता।” ततः जीर्णधनः श्रेष्ठिनः पुत्रेण सह स्नानार्थ गतः। स्नात्वा सः श्रेष्ठिपुत्रं गिरिगुहायां प्रक्षिप्य, तद्द्वारं च बृहच्छिलया आच्छाद्य गृहम् आगतः। ततः सः वणिक् श्रेष्ठिनं स्वपुत्रविषये अपृच्छत्। वणिक् उवाच-“नदीतटात् सः श्येनेन हृतः” इति। सः शीघ्रमाह-“श्येन: बालं हर्तुं न शक्नोति अत: समर्पय में सुतम्। जीर्णधनः अवदत् यत्र लौहसहस्रस्य तुला मूषकाः खादन्ति तत्र बालकः श्येनेन हरेत्।” एवं विवदमानौ तौ राजकुलं गतौ। सर्व वृत्तान्तं ज्ञात्वा धर्माधिकारिभिः तुला-शिशु-प्रदानेन तौ द्वौ सन्तोषितौ।

 

 

---------- इति ----------


एक टिप्पणी भेजें

0 टिप्पणियाँ