Ad Code

ALERT:

6/recent/ticker-posts

IX-7 (Ans)

सप्तमः पाठः

प्रत्यभिज्ञानम्



प्रश्न 1. एकपदेन उत्तरं लिखत –

(क) क: उमावेषमिवाश्रितः भवति?
उत्तरम्- हरः

(ख) कस्याः अभिभाषणकौतूहलं महत् भवति?
उत्तरम्- बृहन्नलायाः

(ग) अस्माकं कुले किमनुचितम्?
उत्तरम्- आत्मस्तवम्

(घ) कः दर्पप्रशमनं कर्तुमिच्छति?
उत्तरम्- राजा

(ङ) कः अशस्त्रः आसीत्?
उत्तरम्- अभिमन्युः

(च) कया गोग्रहणम् अभवत्?
उत्तरम्- दृष्ट्या

(छ) कः ग्रहणं गतः आसीत्?
उत्तरम्- अभिमन्युः

 

प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –

(क) भटः कस्य ग्रहणम् अकरोत्?
उत्तरम्- भटः अभिमन्योः (सौभद्रस्य) ग्रहणम् अकरोत्।

(ख) अभिमन्युः कथं गृहीतः आसीत्?
उत्तरम्- अभिमन्युः वञ्चयित्वा गृहीतः आसीत्।

(ग) कः वल्लभ-बृहन्नलयोः प्रश्नस्य उत्तरं न ददाति?
उत्तरम्- अभिमन्यु वल्लभ-बृहन्नलयोः प्रश्नस्य उत्तरं न ददाति।

(घ) अभिमन्युः स्वग्रहणे किमर्थम् आत्मानं वञ्चितम् अनुभवति?
उत्तरम्- अभिमन्युः स्वग्रहणे अनेन आत्मानं वाञ्चितम् इवः अनुभवति यतः सः अशस्त्रः वञ्चयित्वा गृहीतः।

(ङ) कस्मात् कारणात् अभिमन्युः गोग्रहणं सुखान्तं मन्यते?
उत्तरम्- अभिमन्युः गोग्रहणं सुखान्तं मन्यते यतः अनेनैव तस्य पितरः दर्शिताः।

 

प्रश्न 3. अधोलिखितवाक्येषु प्रकटितभावं चिनुत-

(क) भोः को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि। (विस्मयः, भयम्, जिज्ञासा)
उत्तरम्- विस्मयः

(ख) कथं कथं! अभिमन्यु माहम्। (आत्मप्रशंसा, स्वाभिमानः, दैन्यम्)
उत्तरम्- स्वामिमानः

(ग) कथं मा पितृवदाक्रम्य स्त्रीगतां कथां पृच्छसे? (लज्जा, क्रोधः, प्रसन्नता)
उत्तरम्- क्रोधः

(घ) धनुस्तु दुर्बलैः एव गृह्यते मम तु भुजौ एव प्रहरणम्। (अन्धविश्वास: शौर्यम्, उत्साह:)
उत्तरम्- शौर्यम्

(ङ) बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति। (आत्मविश्वासः, निराशा, वाक्संयमः)
उत्तरम्- आत्मविश्वासः

(च) दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः। (क्षमा, हर्षः, धैर्यम्)
उत्तरम्- हर्षङ्के

 

प्रश्न 4. यथास्थान रिक्तस्थानपति कुसत –
उत्तरम्-
(क) खल्वेषः
(ख) अधिकेन
(ग) इवाश्रितः
(घ) वाचालयतु
(ङ) रुष्यत्येष
(च) त्वमेवैनम्
(छ) इति
(ज) धनञ्जयाय

 

प्रश्न 5. अधोलिखितानि वचनानि कः कं प्रति कथयति –
यथा – कः – कं प्रति

उत्तरम्-
(क) कथमिदानी सावमिव मा हस्यते – अभिमन्युः – भीमसेनम्
(ख) अशस्त्रेणेत्यभिधीयताम् – अभिमन्युः – भीमार्जनौ
(ग) पूज्यतमस्य क्रियतां पूजा – उत्तरः – राजानाम्
(घ) पुत्र! कोऽयं मध्यमो नाम – राजा – अभिमन्युम्
(ङ) शातं पापम्! धनुस्तु दुर्बलेः एव गाते – भीमसेनः – अभिमन्युम्

 

प्रश्न 6. (अ) अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि –

उत्तरम्-
(क) अभिमन्यवे
(ख) भीमसेनाय
(ग) राज्ञे
(घ) भीमसेनाय
(ङ) भटाय

 

प्रश्न 7. श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत –

(क) पार्थं पितरम् मातुलं ………..च उद्दिश्य कृतास्त्रस्य तरुणस्य ………… युक्तः।
(ख) कण्ठश्लिष्टेन ……….. जरासन्धं योक्त्रयित्वा तत् असह्य …………. कृत्वा (भीमेन) कृष्णः अतदर्हता नीतः।
(ग) रुष्यता …………. रमे। ते क्षेपेण न रुष्यामि, कि ……….. अहं नापराद्धः, कथं (भवान्) तिष्ठति, यातु इति।
(घ) पादयोः निग्रहोचितः समुदाचारः ………….. बाहुभ्याम् आहृतम् (माम्) ………… बाहुभ्याम एव नेष्यति।
उत्तरम्-

(क) पार्थ पितरम् मातुलं जनार्दनं च उद्दिश्य कृतास्त्रस्य तरुणस्य युद्धपराजयः युक्तः।
(ख) कण्ठश्लिष्टेन बाहुना जरासन्धं योक्त्रयित्वा तत् असह्यं कर्म कृत्वा (भीमेन) कृष्णः अतदर्हता नीतः।
(ग) रुष्यता भवता रमे। ते क्षेपेण न रुष्यामि, किं उक्त्वा अहं नापराद्धः, कथं (भवान्) तिष्ठति, यातु इति।
(घ) पादयोः निग्रहोचितः समुदाचारः क्रियताम्। बाहुभ्याम् आहृतम् (माम्) भीमः बाहुभ्याम् एव नेष्यति।

 

प्रश्न 7. (अ) अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत –

पदानि – उपसर्गः
यथा- आसाद्य – आ
उत्तरम्-
(क) – अव
(ख) – वि
(ग) – अभि
(घ) – उत्
(ङ) – उत्
(च) – प्र
(छ) – उप
(ज) – परि
(झ) – प्र

 

 

---------- इति ----------


एक टिप्पणी भेजें

0 टिप्पणियाँ