Ad Code

ALERT:

6/recent/ticker-posts

IX-12 (Ans)

द्वादशः पाठः

वाङ्मनःप्राणस्वरूपम्



प्रश्न 1. एकपदेन उत्तरं लिखत –

(क) अन्नस्य कीदृशः भागः मनः?

उत्तरम्- अणिष्ठः

 

(ख) मध्यमानस्य दनः अणिष्ठः भागः किं भवति?

उत्तरम्- सर्पिः

 

(ग) मनः कीदृशं भवति?

उत्तरम्- आशितान्न-अणिष्ठः

 

(घ) तेजोमयी का भवति?

उत्तरम्- वाक्

 

(ङ) पाठेऽस्मिन् आरुणिः कम् उपदिशति?

उत्तरम्- श्वेतकेतुम्

 

(च) “वत्स! चिरञ्जीव”-इति कः वदति?

उत्तरम्- आरुणिः

 

(छ) अयं वाहः कस्मात् उपनिषद: संग्रहीत?

उत्तरम्- छान्दोग्योपनिषदः


प्रश्न 2. अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत –

(क) श्वेतकेतुः सर्वप्रथमम् आरुणिं कस्य स्वरूपस्य विषये पृच्छति?

उत्तरम्- श्वेतकेतुः सर्वप्रथमम् आकर्णि मनसः स्वरूपस्य विषये पृच्छति।

 

(ख) आरुणिः प्राणस्वरूपं कथं निरूपयति?
उत्तरम्- आरुणिः प्राणस्वरूपविषये कथयति ‘पीतानाम् अपां योऽणिष्ठः सः प्राणः’ इति।

 

(ग) मानवानां चेतांसि कीदृशानि भवन्ति?
उत्तरम्- मानवः यादृशम् अन्नादिकं गृह्णाति तादृशम् एव तेषाम् चेतांसि भवन्ति।

 

(घ) सर्पिः किं भवति?
उत्तरम्- मध्यमानस्य दध्नः योऽणिमा ऊर्ध्वः समदीषति स तत्सर्पिः भवति।

 

(ङ) आरुणेः मतानुसारं मनः कीदृशं भवति?
उत्तरम्- आरुणे: मतानुसारं मनः अन्नमयं भवति।


प्रश्न 3. (अ) ‘अ’ स्तम्भस्य पदानि ‘ब’ स्तम्भेन दत्तैः पदैः सह यथायोग्यं योजयत –

उत्तरम्-
अ – ब

1.    मनः – अन्नमयम्

2.    प्राणः – आपोमयः

3.    वाक् – तेजोमयी

 

(आ) अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

उत्तरम्-
(क) अणिष्ठः
(ख) ऊर्ध्वम्,
(ग) भूयः,
(घ) अवधीतम्,
(ङ) सर्वम्।

 

प्रश्न 4. उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –
यथा- प्रच्छ् + तुमुन् – प्रष्टुम्
उत्तरम्-
(क) श्रोतुम्,
(ख) वन्दितुम्.
(ग) पठितुम्.
(घ) कर्तुम्,
(छ) विज्ञातुम्,
(च) व्याख्यातुम्।

 

प्रश्न 5. (अ) निर्देशानुसारं रिक्तस्थानानि पूरयत –

उत्तरम्-
(क) इच्छामि,
(ख) भवति,
(ग) श्रण.
(घ) अस्तु,
(ङ) आसीत्।

 

(आ) उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।

उत्तरम्-
(क) अहं शिष्यम् उपदिशामि।।
(ख) अहम् गुरुम् प्रणमामि।
(ग) अहम् शिष्यं पुस्तकम् आनेतुम् आज्ञापयामि।
(घ) अहम् गुरुं प्रश्नं पृच्छामि।
(ङ) अहम् भवतः सङ्क्तम् अवगच्छामि।

 

प्रश्न 6. (अ) सन्धिं कुरुत –

उत्तरम्-

(क) अशितस्यान्नस्य,
(ख) इत्यप्यवधार्यम्.
(ग) केयम्,
(घ) नावधीतम्,
(ङ) भवतीति।

 

(आ) स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

उत्तरम्-
(क) कस्य दध्नः अणिमा ऊवं समुदीषति?
(ख) केन घृतोत्पत्तिरहस्यं व्याख्यातम्?
(ग) आरुणिम् उपगम्य कः अभिवादयति?
(घ) श्वेतकेतुः कस्यविषये पृच्छति?

 

प्रश्न 7. पाठस्य सारांशं पञ्चवाक्यैः लिखत।
उत्तरम्-
(क) अन्नमयं मनः भवति।।
(ख) आपोमयः प्राणः भवति एवं जलमेव जीवनं भवति।
(ग) तेजोमयी वाक् भवति।।
(घ) अश्यमानस्य तेजसः यः अणिमा, स ऊर्ध्वः समुदीपति, सा खलु वाग्भवति।
(ङ) यादृशमन्नादिकं मानवः ग्रह्णाति तादृशमेव तस्य चित्तादिकं भवति।

 

 

 

---------- इति ----------


एक टिप्पणी भेजें

0 टिप्पणियाँ