Ad Code

ALERT:

6/recent/ticker-posts

IX-1 (Ans)

 प्रथमः पाठः

भारतीवसन्तगीतिः



प्रश्न 1. एकपदेन उत्तरं लिखत –

(क) कविः कां सम्बोधयति?

उत्तरम्- वाणीम्
(ख) कविः वाणी का वादयितुं प्रार्थयति?
उत्तरम्- वीणाम्

(ग) कीदृशीं वीणां निनादायितुं प्राथयति?
उत्तरम्- नवीनाम्

(घ) गीति कथं गातुं कथयति?
उत्तरम्- मृदुम्

(ङ) सरसा: रसालाः कदा लसन्ति?
उत्तरम्- वसन्ते

प्रश्न 2. अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत –

(क) कविः वाणी किं कथयति?
उत्तरम्- कविः वाणी वीणां निनादयितुं कथयति।

(ख) वसन्ते किं भवति?
उत्तरम्- वसन्ते मधुरमञ्जरीपिञ्जरी भूतमालाः सरसा: रसाला: लसन्ति एवं ललित कोकिला काकलीनां कलापाः शोभन्ते।

(ग) सलिलं तव वीणाम् आकर्ण्य कथम् उच्चलेत?
उत्तरम्- सलिलं तव वीणाम् आकर्ण्य सलीलम् उच्चलेत्।

(घ) कविः भगवती भारती कस्याः तीरे मधुमाधवीनां नतां पङ्किम् अवलोक्य वीणां वादयितुं कथयति?
उत्तरम्- कविः भगवती भारती कलिन्दात्मजायाः (यमुनाया:) सवानीरतीरे मधुमाधवीनां नतां पङ्क्तिम् अवलोक्य वीणां वादयितुं कथयति।

 

प्रश्न 3. क’ स्तम्भे पदानि, ‘ख’ स्तम्भे तेषां पर्यायपदानि वत्तानि। तानि चित्वा पदानां समक्षे लिखत –
उत्तरम्-
क’ स्तम्भः – ‘ख’ स्तम्भः
(क) सरस्वती – वाणी
(ख) आम्रम् – रसाल:
(ग) पवनः – समीरः
(घ) तटे – तीरे
(ङ) भ्रमराणाम् – अलीनाम्

 

प्रश्न 4. अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –

उत्तरम्-
पद – वाक्यरचनां
(क) निनादय – हे वाणि! त्वं स्ववीणां निनादय।
(ख) मन्दमन्दम् – तत्र मन्दमन्दम् पवन: वहति।
(ग) मारुतः – पर्वतेषु अहर्निशम् मारुतः प्रवहति।
(घ) सलिलम् – जलस्य पर्यायः सलिलम् अपि भवति।
(ङ) सुमनः – सुमनः धरायाः शृङ्गारः भवति।

 

प्रश्न 5. प्रथमश्लोकस्य आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखतउत्तर: प्रथम श्लोकस्य आशयः
उत्तरम्-
हिन्दी भाषायाम् – इस समय वसंत ऋतु में मीठी बौरों से सरस अथवा सुशोभित हुई आम के वृक्षों की पंक्तियाँ दिखाई दे रही हैं और उनपर मीठी आवाज़ से युक्त कोयलों के समूह शोभा पा रहे हैं।
English – In the spring season the lines of mango trees decorated with a cluster of sweet buds are visible and enhancing the flight of sweet singing cuckoos sitting among them.

 

प्रश्न 6. अधोलिखितपदानां विलोमपदानि लिखत –

(क) कठोराम्
(ख) कटु
(ग) शीघ्रम्
(घ) प्राचीनम्
(ङ) नौरसः
उत्तरम्-
पदानि – विलोमपदानि
(क) कठोराम् – मृदुम्
(ख) कटु – मधुर
(ग) शीघ्रम् – मन्दमन्दम्
(घ) प्राचीनम् – नवीनम् (नवीनाम्)
(ङ) नीरसः – सरसः

 

परियोजनाकार्यम्

पाठेऽस्मिन् वीणायाः चर्चा अस्ति। अन्येषां पञ्चवाद्ययन्त्राणां चित्रं रचयित्वा संकलय्य वा तेषां नामानि लिखत।

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 1 भारतीवसन्तगीतिः 1
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 1 भारतीवसन्तगीतिः 2


---------- इति ----------


एक टिप्पणी भेजें

0 टिप्पणियाँ