Ad Code

ALERT:

6/recent/ticker-posts

लङ्गलकार

  👇लङ्गलकार (प्रत्ययाः) 



पुरुषाः

एकवचनम्

द्विववचनम्

बहुवचनम्

प्रथमः

अ+(धातु) + अत्

अ+(धातु) +अताम्

अ+ (धातु) + अन्

मध्यमः

अ+(धातु) + अः

अ+(धातु) + अतम्

अ+(धातु) + अत

उत्तमः

अ+(धातु) + अम्

अ+(धातु) + आव

अ+(धातु) + आम




 👇पठ् (पढ़ना) धातु लङ्गलकार (भूतकाल)

पुरुषाः

एकवचनम्

द्विववचनम्

बहुवचनम्

प्रथमः

अपठत्

अपठाताम्

अपठन्

मध्यमः

अपठः

अपठतम्

अपठत

उत्तमः

अपठम्

अपठाव

अपठाम

एक टिप्पणी भेजें

0 टिप्पणियाँ