Ad Code

ALERT:

6/recent/ticker-posts

सर्वनाम

 👇सर्वनाम शब्दाः



पुरुषाः

एकवचनम्

द्विववचनम्

बहुवचनम्

लिङ्ग

प्रथमः

सः

तौ

ते

पुल्लिङ्ग

सा

ते

ताः

स्त्रीलिङ्ग

तत्

ते

तानि

नपुंसकलिङ्ग

(वह)

(वे दोनों)

(वे सब)

---

मध्यमः

त्वम्

युवाम्

यूयम्

तीनों लिङ्गों में समान

 

(तू)

(तुम दोनों)

(तुम सब)

उत्तमः

अहम्

आवाम्

(वयम्)

तीनों लिङ्गों में समान

 

(मैं)

(आवाम्)

(वयम्)

एक टिप्पणी भेजें

0 टिप्पणियाँ