Ad Code

ALERT:

6/recent/ticker-posts

पाठ्यक्रमः (सप्तमः)

 रुचिरा (कक्षा-सप्तम्)



पाठाः दश तः विंशतिः (10 से 20)

खण्ड - क

(क) अपठित अवबोधनम्

खण्ड - ख

(ख) गद्यांशपूर्णनम्

(ग) चित्रवर्णनम्

(घ) अनुवादकार्यम्

खण्ड - ग

(क) सन्धिकार्यम्

(ख) शब्दरूपाणाम् वाक्येषु प्रयोगम् करणीयम्।

       (अकारान्त, आकारान्त, इकारान्त (पु.+स्त्री.)

(ग) धातुरूपाणाम् वाक्येषु प्रयोगम् करणीयम्।

        (लट्लकारः, लृट्लकारः, लङ्गलकारः)

(घ) अशुद्धि संशोधनम्

खण्ड - घ

(क) प्रश्ननिर्माणम्

(ख) पाठाधारित प्रश्नाः

       (एकपदेन, पूर्णवाक्येन, भाषिककार्यम्)


कार्यपत्रिका 10-20


एक टिप्पणी भेजें

0 टिप्पणियाँ