Ad Code

ALERT:

6/recent/ticker-posts

WS-3 (VI)

    WORKSHEET-3


प्रश्न 1. शुद्धम् उत्तरं चित्वा लिखत(शुद्ध उत्तर चुनकर लिखिए) 


(i) अधोलिखितेषु पुंल्लिङ्गः कः? 
(अ) चटका 
(ब) फलम् 
(स) काकः
(द) पुस्तकम् 

(ii) अधोलिखितेषु अकारान्त पुंल्लिङ्गः कः? 
(अ) नारी
(ब) नरः 
(स) शिक्षा
(द) नदी 


(iii) 'कुक्कुरः' इत्यर्थे किम् पर्यायपदं अस्ति? 

(अ) शुकः
(ब) शुकरः 
(स) शृगालः
(द) शुनकः 

(iv) अधोलिखितेषु स्त्रीलिङ्ग कः अस्ति? 

(अ) विद्यालयः
(ब) हिमालयः 
(स) छात्रः
(द) कक्षा 

(v) अधोलिखितेषु बहुवचनस्य रूपं किम्? 
(अ) सः
(ब) तौ 
(स) तेभ्यः
(द) तत् 

(vi) अधोलिखितेषु द्विवचनस्य रूपं किम्? 

(अ) एषः
(ब) एषा 
(स) तौ
(द) एतानि 


एक टिप्पणी भेजें

0 टिप्पणियाँ