Ad Code

ALERT:

6/recent/ticker-posts

VIII-8 (Ans)

                                                  ✍संसारसागरस्य नायकाः

-प्रश्नोत्तराणि-



1. एकपदेन उत्तरत
(एकपद में उत्तर दो)

(क) कस्य राज्यस्य भागेषु गजधरः शब्दः प्रयुज्यते?
उत्तराणि:
राजस्थानस्य

(ख) गजपरिमाणं कः धारयति?
उत्तराणि:
गजधरः

(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्यः किं प्रदीयते स्म?
उत्तराणि:
सम्मानम्

(घ) के शिल्पिरूपेण न समादृताः भवन्ति?
उत्तराणि:
गजधराः।

2. अधोलिखितानां प्रश्नानामुत्तराणि लिखत
(निम्नलिखित प्रश्नों के उत्तर लिखो)

(क) तडागाः कुत्र निर्मीयन्ते स्म?
उत्तराणि:
तडागाः अशेषे देशे निर्मीयन्ते स्म।

(ख) गजधराः कस्मिन् रूपे परिचिताः?
उत्तराणि:
गजधराः ‘समाजस्य गाम्भीर्यस्य मापकाः’ इत्यस्मिन् रूपे परिचिताः।

(ग) गजधराः किं कुर्वन्ति स्म?
उत्तराणि:
गजधराः वास्तुकाराः रूपेण नवनिर्माणस्य योजनां प्रस्तुवन्ति स्म, भाविव्ययम् आकलयन्ति स्म। उपकरणभारान् संग्रहणन्ति स्म।

(घ) के सम्माननीयाः?
उत्तराणि:
गजधराः सम्माननीयाः।

3. रेखाङ्कितानि पदानि आधृत्य प्रश्न निर्माणं कुरुत –
(रेखांकित पदों के आधार पर प्रश्ननिर्माण करो)

(क) सुरक्षाप्रबन्धनस्य दायित्वं गजधराः निभालयन्ति स्म।
उत्तराणि:
कस्य दायित्वं गजधराः निभालयन्ति स्म?

(ख) तेषां स्वामिनः असमर्थाः सन्ति।
उत्तराणि:
केषां स्वामिनः असमर्थाः सन्ति?

(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति ।
उत्तराणि:
कार्यसमाप्तौ कानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति?

(घ) गजधरः सुन्दरः शब्दः अस्ति।
उत्तराणि:
कः सुन्दरः शब्दः अस्ति?

(ङ) तडागाः संसारसागराः कथ्यन्ते?
उत्तराणि:
के संसारसागराः कथ्यन्ते?

4. अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत –
(निम्नलिखित में यथापेक्षित सन्धि या सन्धिविच्छेद करो)

(क) अद्य + अपि = ………….
(ख) ………. + ………. = स्मरणार्थम्।
(ग) इति + अस्मिन् = ………….
(घ) ………. + ……….. = एतेष्वेव।
(ङ) सहसा + एव = ………………….
उत्तराणि:
(क) अद्य + अपि = अद्यापि।
(ख) स्मरण + अर्थम् = स्मरणार्थम्।
(ग) इति + अस्मिन् = इत्यस्मिन्।
(घ) एतेषु + एव = एतेष्वेव।
(ङ) सहसा + एव = सहसैव।

5. मञ्जूषातः समुचितानि पदानि चित्वा रिक्तस्थानानि पूरयत –
(मञ्जूषा से उचित पदों को चुनकर रिक्त स्थानों की पूर्ति करो)

मञ्जूषा – रचयन्ति गृहीत्वा सहसा जिज्ञासा सह ।

(क) छात्राः पुस्तकानि …………… विद्यालयं गच्छन्ति।
(ख) मालाकाराः पुष्पैः मालाः ………. ।
(ग) मम मनसि एका ………………. वर्तते।
(घ) रमेशः मित्रैः …………… विद्यालयं गच्छति।
(ङ) ……………….. बालिका तत्र अहसत।
उत्तराणि:
(क) छात्राः पुस्तकानि गृहीत्वा विद्यालयं गच्छन्ति।
(ख) मालाकाराः पुष्पैः मालाः रचयन्ति।
(ग) मम मनसि एका जिज्ञासा वर्तते।
(घ) रमेशः मित्रैः सह विद्यालयं गच्छति।
(ङ) सहसा बालिका तत्र अहसत।

6. पदनिर्माणं कुरुत
(पदों का निर्माण करो)

धातुः – प्रत्ययः – पदम्
यथा- कृ + तुमुन् = कर्तुम्
ह्यु + तुमुन् = ……………
तु + तुमुन् = ……………
उत्तराणि:
धातुः – प्रत्ययः – पदम्
यथा- कृ + तुमुन् = कर्तुम्
ह्यु + तुमुन् = तर्तुम
तु + तुमुन् = हर्तुम

यथा – नम् + क्त्वा = नत्वा
गम् + क्त्वा = ……………
त्यज् + क्त्वा = ……………
भुज् + क्त्वा = ……………
उत्तराणि:
यथा – नम् + क्त्वा = नत्वा
गम् + क्त्वा = गत्वा
त्यज् + क्त्वा = त्यक्त्वा
भुज् + क्त्वा = भुक्तवा

NCERT Solutions for Class 8 Sanskrit Chapter 8 संसारसागरस्य नायकाः 1
उत्तराणि:
NCERT Solutions for Class 8 Sanskrit Chapter 8 संसारसागरस्य नायकाः 2

7. कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत –
(कोष्ठकों में दिए गए शब्दों में समुचित विभक्ति का योग करके रिक्तस्थानों को पूरा करो)

यथा-विद्यालयं परितः वृक्षाः सन्ति। (विद्यालय)

(क) ………………. उभयतः ग्रामाः सन्ति। (ग्राम)
(ख) ………………. सर्वतः अट्टालिकाः सन्ति। (नगर)
(ग) धिक् ……………… । (कापुरुष)
उत्तराणि:
(क) ग्रामम् उभयतः ग्रामाः सन्ति ।
(ख) नगरं सर्वतः अट्टालिकाः सन्ति ।
(ग) धिक् कापुरुषम्।

यथा-मृगाः मृगैः सह धावन्ति। (मृग)

(क) बालकाः ………………. सह पठन्ति। (बालिका)
(ख) पुत्रः ………….. सह आपणं गच्छति। (पितृ)
(ग) शिशुः ………………. सह क्रीडति। (मातृ)
उत्तराणि:
(क) बालकाः बालिकाभिः सह पठन्तिः।
(ख) पुत्रः पित्रा सह आपणं गच्छति।
(ग) शिशुः मात्रा सह क्रीडति।

एक टिप्पणी भेजें

0 टिप्पणियाँ