Ad Code

ALERT:

6/recent/ticker-posts

VIII-4 (Ans)

                                                ✍सदैव पुरतो निधेहि चरणम्

-प्रश्नोत्तराणि-



1. पाठे दत्तं गीतं सस्वरं गायत।
(पाठ में दिए गए गीत को स्वर के साथ गाओ)

2. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत –
(निम्नलिखित प्रश्नों के उत्तर एकपद में लिखो)

(क) स्वकीयं साधनं किं भवति?
उत्तराणि:
बलम्।

(ख) पथि के विषमाः प्रखराः?
उत्तराणि:
पाषाणाः।

(ग) सततं किं करणीयम्?
उत्तराणि:
ध्येयस्मरणम्।

(घ) एतस्य गीतस्य रचयिता कः?
उत्तराणि:
श्रीधरभास्कर वर्णेकरः।

(ङ) सः कीदृशः कविः मन्यते?
उत्तराणि:
राष्ट्रवादी।

3. मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत
(मञ्जूषा से क्रियापदों का चयन करके रिक्तस्थानों की पूर्ति करो)

मञ्जूषा- निधेहि विधेहि जहीहि देहि भज चल कुरु

यथा-त्वं पुरतः चरणं निधेहि

(क) त्वं विद्यालयं …………… |
उत्तराणि:
त्वं विद्यालयं चल

(ख) राष्ट्रे अनुरक्तिं …………… |
उत्तराणि:
राष्ट्रे अनुरक्ति विधेहि

(ग) मह्यं जलं …………… |
उत्तराणि:
मह्यं जलं देहि

(घ) मूढ ! …………… धनागमतृष्णाम्।
उत्तराणि:
मूढ ! जहीहि धनागमतृष्णाम् ।

(ङ) …………………. गोविन्दम्।
उत्तराणि:
भज गोविन्दम्।

(च) सततं ध्येयस्मरणं…………… |
उत्तराणि:
सततं ध्येयस्मरणं कुरु

4. (अ) उचितकथनानां समक्षम् ‘आम्’, अनुचितकथनानां समक्षं ‘न’ इति लिखत
(उचित कथनों के सामने ‘आम्’ तथा अनुचित कथनों के सामने ‘न’ ऐसा लिखो)

NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् 1
उत्तराणि:
NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् 2

(आ) वाक्यरचनया अर्थभेदं स्पष्टीकुरुत
(वाक्य रचना के द्वारा अर्थ भेद स्पष्ट करो)

परितः – पुरतः
नगः – नागः
आरोहणम् – अवरोहणम्
विषमाः – समाः
उत्तराणि:
(क) परितः (चारों ओर) – ग्रामं परितः जलम् अस्ति।
पुरतः (सामने) – विद्यालयस्य पुरतः उद्यानम् अस्ति।

(ख) नगः (पर्वत) – हिमालयः महान् नगः अस्ति।
नागः (सर्प) – अत्र एकः नागः तिष्ठति।

(ग) आरोहणम् (चढ़ना) – पर्वतारोहणं दुष्करम् अस्ति।
अवरोहणम् (उतरना) – पर्वताद् अवरोहणं सुकरम् अस्ति।

(घ) विषमाः (असमान) – मार्गे विषमाः पाषाणाः तिष्ठन्ति/सन्ति।
समाः (समान) – राजमार्गाः प्रायः समाः भवन्ति।

5. मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत
(मञ्जूषा से अव्यय पदों का चयन करके रिक्तस्थानों को पूरा करो)

मञ्जूषा- एव खलु तथा परितः पुरतः सदा विना

(क) विद्यालयस्य ………………………………. एकम् उद्यानम् अस्ति।
उत्तराणि:
विद्यालयस्य पुरतः एकम् उद्यानम् अस्ति।

(ख) सत्यम् …………. जयते।
उत्तराणि:
सत्यम् एव जयते।

(ग) किं भवान् स्नानं कृतवान् ……………………
उत्तराणि:
किं भवान् स्नानं कृतवान् खलु?

(घ) सः यथा चिन्तयति ……………. आचरति।
उत्तराणि:
सः यथा चिन्तयति तथा आचरति ।

(ङ) ग्रामं ……………. वृक्षाः सन्ति।
उत्तराणि:
ग्रामं परितः वृक्षाः सन्ति ।

(च) विद्यां … जीवनं वृथा।
उत्तराणि:
विद्यां विना जीवनं वृथा।

(छ)…………. भगवन्तं भज।
उत्तराणि:
सदा भगवन्तं भज।

6. विलोमपदानि योजयत
(विलोम पदों का मिलान करो)

पुरतः – विरक्तिः
स्वकीयम् – आगमनम्
भीतिः – पृष्ठतः
अनुरक्तिः – परकीयम्
गमनम् – साहसः
उत्तराणि:
शब्दः – विलोमशब्दः
पुरतः – पृष्ठतः।
स्वकीयम् – परकीयम्।
भीतिः – साहसः।
अनुरक्तिः – विरक्तिः ।
गमनम् – आगमनम्।

7. (अ) लट्लकारपदेभ्यः लोट-विधिलिङ्लकारपदानां निर्माणं कुरुत
(लट् लकार के पदों से लोट् और विधिलिङ् लकार के पदों का निर्माण करो)

NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् 3
उत्तराणि:
NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् 4

(आ) अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत
(निम्नलिखित पदों में निर्देशानुसार परिवर्तन करो)

यथा- गिरिशिखर (सप्तमी-एकवचने) – गिरिशिखरे
पथिन् – (सप्तमी-एकवचने) – ………………
राष्ट्र (चतुर्थी-एकवचने) – ………………
पाषाण (सप्तमी-एकवचने) – ………………
यान (द्वितीया-बहुवचने) – ………………
शक्ति (प्रथमा-एकवचने) – ………………
पशु (सप्तमी-बहुवचने) – ………………
उत्तराणि:
(क) पथि/पथिनि
(ख) राष्ट्राय
(घ) यानानि
(ङ) शक्तिः
(ग) पाषाणे
(च) पशुषु।

एक टिप्पणी भेजें

0 टिप्पणियाँ