Ad Code

ALERT:

6/recent/ticker-posts

ईश-वन्दनम् (VI)

🙏ईश-वन्दनम्🙏

त्वमेव माता च पिता त्वमेव,
त्वमेव बन्धुश्च सखा त्वमेव।
त्वमेव विद्या च द्रविणं त्वमेव,
त्वमेव सर्वम् मम देवदेवं।।

सरलार्थ-  ‘हे भगवान! तुम्हीं माता हो, तुम्हीं पिता, तुम्हीं बंधु, तुम्हीं सखा हो। तुम्हीं विद्या हो, तुम्हीं द्रव्य, तुम्हीं सब                     कुछ हो। तुम ही मेरे देवता हो।’

ईश! यच्छ बलं देहे
स्वास्थ्यं बुद्धि च यच्छ नः।
यच्छ विद्यां सुविज्ञानं
यच्छ चात्मबलं परम्।।

सरलार्थ- अर्थात् हे ईश्वर! मुझे बल दो, हमें स्वास्थ्य दो, बुद्धि दो, विद्या (ज्ञान) दो, अच्छा विज्ञान दो और मुझे                           आत्मबल दो।

प्रश्नोत्तराणि


प्र.1. 👉 रिक्तस्थानानि पूरयत-

(क) त्वमेव माता च पिता त्वमेव।
त्वमेव बन्धुश्च सखा त्वमेव।

(ख) त्वमेव विद्या च द्रविणं त्वमेव,
त्वमेव सर्वम् मम देवदेव।।

(ग) स्वास्थ्यं बुद्धि च यच्छ नः।
यच्छ विद्यां सुविज्ञानं
यच्छ चात्मबलं परम्।।



प्र.1. 👉ईश-वन्दनम् स्मृत्वा मित्राणि श्रावयत्।
            उत्तर- गृहकार्यम्।


Quiz




----------इति ----------

एक टिप्पणी भेजें

0 टिप्पणियाँ