Ad Code

ALERT:

6/recent/ticker-posts

VI-14 (Ans)

 

अहह आः च

प्रश्न 1.
अधोलिखितानां पदानां समुचितान् अर्थान् मेलयत- (निम्नलिखित पदों का उचित अर्थों से मिलान कीजिए- Match the words given below with their appropriate meanings.)
NCERT Solutions for Class 6 Sanskrit Chapter 14 अहह आः च 1
उत्तर:
हस्ते – करे;
सद्यः – शीघ्रम्
सहसा – अकस्मात्
धनम् – द्रविणम्
आकाशम् – गगनम् ;
धराम् – पृथ्वीम्।

प्रश्न 2.
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत- (मञ्जूषा से उचित विलोमपद चुनकर लिखिए Pick out the appropriate antonyms from the box and write.)

प्रविशति , सेवकः , मूर्खः , नेतुम् , नीचैः , दुःखितः

(क) चतुरः
(ख) आनेतुम्
(ग) निर्गच्छति
(घ) स्वामी
(ङ) प्रसन्न:
(च) उच्चैः
उत्तर:
(क) चतुरः – मूर्ख
(ख) आनेतुम् – नेतुम्
(ग) निर्गच्छति – प्रविशति
(घ) स्वामी – सेवक
(ङ) प्रसन्नः – दुःखितः
(च) उच्चैः – नीचैः।

प्रश्न 3.
मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत- (मञ्जूषा से उचित अव्यय पद चुनकर रिक्त स्थान भरिए– Pick out the appropriate indeclinable from the box and fill in the blanks.)

इव , अपि , एव ,  च , उच्चैः ।

(क) बालकाः बालिकाः …………. क्रीडाक्षेत्रे क्रीडन्ति।
(ख) मेघाः ………… गर्जन्ति।
(ग) बकः हंसः ………… श्वेतः भवति।
(घ) सत्यम् …….. जयते।
(ङ) अहं पठामि, त्वम् …………पठ।
उत्तर:
(क) च
(ख) उच्चैः
(ग) इव
(घ) एव
(ङ) अपि।

प्रश्न 4.
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत- (निम्नलिखित प्रश्नों के उत्तर लिखिए- Answer the following questions.)

(क) अजीज: गृहं गन्तुं किं वाञ्छति?
(ख) स्वामी मूर्खः आसीत् चतुरः वा?
(ग) अजीजः का व्यथा श्रावयति?
(घ) अन्या मक्षिका कुत्र दशति?
(ङ) स्वामी अजीजाय किं दातुं न इच्छति?
उत्तर:
(क) अजीजः गृहं गन्तुम् अवकाशं वाञ्छति।
(ख) स्वामी चतुरः आसीत्।
(ग) अजीजः जनान्, आकाशम, धरां, वृद्धां च सर्वां व्यथां श्रावयति।
(घ) अन्या मक्षिका ललाटे दशति।
(ङ) स्वामी अजीजाय अवकाशं वेतनं च दातुं न इच्छति।

प्रश्न 5.

निर्देशानुसारं लकारपरिवर्तनं कुरुत- (निर्देशानुसार लकार परिवर्तन कीजिए- Change tense as per directions.)

यथा- अजीजः परिश्रमी आसीत्। (लट्लकारे) ———- अजीजः परिश्रमी अस्ति।

(क) अहं शिक्षकाय धनं ददामि। (लुटलकारे) ……………
(ख) परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे) ……………
(ग) स्वामी उच्चैः वदति। (लङ्लकारे) ……………
(घ) अजीज: पेटिकां गृह्णाति। (लुट्लकारे) ……………
(ङ) त्वम् उच्चैः पठसि। (लोट्लकारे) ……………
उत्तर:
(क) अहं शिक्षकाय धनं दास्यामि।
(ख) परिश्रमी जनः धनं प्राप्नोति।
(ग) स्वामी उच्चैः अवदत्।
(घ) अजीजः पेटिकां ग्रहीष्यति।
(ङ) त्वम् उच्चैः पठ।

प्रश्न 6.
अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत- (निम्नलिखित वाक्यों को घटनाक्रम के अनुसार लिखिए- Write the following sentences in the order of events as they occur.)

(क) स्वामी अजीजाय अवकाशस्य पूर्ण धनं ददाति।
(ख) अजीजः सरलः परिश्रमी च आसीत्।
(ग) अजीजः पेटिकाम् आनयति।
(घ) एकदा सः गृहं गन्तुम अवकाशं वाञ्छति।
(ङ) पीडित: स्वामी अत्युच्चैः चीत्करोति।
(च) मक्षिके स्वामिनं दशतः।
उत्तर:
(क) अजीजः सरलः परिश्रमी च आसीत्।
(ख) एकदा सः गृहं गंतु अवकाशं वाञ्छति।
(ग) अजीज: पेटिकाम् आनयति।
(घ) मक्षिके स्वामिनं दशतः।
(ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।
(च) स्वामी अजीजाय अवकाशस्य पूर्ण धनं ददाति।

एक टिप्पणी भेजें

0 टिप्पणियाँ