Ad Code

ALERT:

6/recent/ticker-posts

विधिलिङ्ग

 👇विधिलिङ्ग (चाहिए अर्थ में) प्रत्ययाः 



पुरुषाः

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमः

एत्

एताम्

एयुः

मध्यमः

एतम्

एत

उत्तमः

एयम्

एव

एम



 👇 पठ् (पढ़ना) धातु विधिलिङ्ग (चाहिए अर्थ में) 


पुरुषाः

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमः

पठेत्

पठेताम्

पठेयुः

मध्यमः

पठे

पठेतम्

पठेत

उत्तमः

पठेयम्

पठेव

पठेम


एक टिप्पणी भेजें

0 टिप्पणियाँ